Kriyākramadyotikā - Parārthaprathamakālapūjāvidhi
Manuscript No.
T0605a
Title Alternate Script
क्रियाक्रमद्योतिका - परार्थप्रथमकालपूजाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
47
Folio Range of Text
1 - 36
Lines per Side
20
Folios in Bundle
47+1=48
Width
21 cm
Length
33 cm
Bundle No.
T0605
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS, said to be No. L 25, but no specific information is recorded. There is an extra page at the beginning which records the contents of the bundle. This transmits a parārthaprathamakālapūjāvidhi attributed to the kriyākramadyotikā of aghoraśivācārya. It appears not to feature in the printed kriyākramadyotikā
Manuscript Beginning
Page - 1, l - 1; śrīḥ। gurubhyo namaḥ। kriyākramadyotikā। prathamakālapūjāvidhiḥ karmaprakāśikāparicchedaḥ। (kṣīra)sāgaramadhyasthaṃ ratnadvīpanivāsinam। mahāgaṇapatiṃ vande sarvakārya jayaṃ param। vande viśvādhikaṃ devaṃ śāntaṃ anādinidhanaṃ śivam। niṣkalaṃ niṣkalaṃkaṃ ca śaktiṃ jñānakriyātmikām॥
Manuscript Ending
Page - 36, l - 4; varadahaste arghyajalena sahodbhavamudrayā bhūmiṣṭhajānurnivedayet। tato gaurīṃ samabhyarcya nityotsavaṃ kuryāt। sruk-sruvānājye nirikṣaṇādibhissaṃśodhya, ājyatilādibhir yathā śaktyā daśavāraṃ vā mūlena hutvā, tadarddhaṃ gaurīmantre brahmāṅgaiśca taśāṃśato hutvā pūrṇāṃ dadyāt। iti parmeśvaraparanāmadheyaśrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ parārthaviṣaye kriyākāṇḍe prathamakālapūjāvidhissamāptaḥ॥ śrīgurubhyo namaḥ। hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_001265
Reuse
License
Cite as
Kriyākramadyotikā - Parārthaprathamakālapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373850