Karmaprakāśikā - Navagragapūjāvidhi
Manuscript No.
T0605b
Title Alternate Script
कर्मप्रकाशिका - नवग्रगपूजाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
11
Folio Range of Text
37 - 47
Lines per Side
20
Folios in Bundle
47+1=48
Width
21 cm
Length
33 cm
Bundle No.
T0605
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0605a. This transmits a navagrahapūjāvidhi from karmaprakāśikā of pañcākṣaranātha
Manuscript Beginning
Page - 1, l - 1; ॥śrīrastu॥ navagraham॥ tatkarma samāptau kutukaṃ tyaktvā taṭākādu nikṣipet। śubham astu॥ atha grahātibhya karma vakṣyete। ādau vighesvarapūjāṃ saṅkalpya śubhatithau amuka karmalagnāpekṣayā ye ye grahāḥ aniṣṭasthāneṣu sthitāḥ teṣāṃ grahāṇā mānukūlyasiddhyarthaṃ ye ye grahāḥ śubhasthāneṣu sthitāḥ teṣāṃ grahāṇāmatiśaya śubhaphala pradātṛtva siddhyarthaṃ samidannājyāhutibhiḥ aṣṭāviṃśati saṃkhyākābhiḥ ebhiḥ viśiṣṭai ॥
Manuscript Ending
Page - 47, l - 8; yena vā tuṣyedācāryastathā kartavyam। ācāryaprītiṃ kurryāt॥ dakṣiṇādānam। hiraṇaya + prayacchame। ādityādinavagrahahomakartṛbhyaḥ brāhmaṇebhyaḥ tatphalasvīkaraṇārthaṃ dhenvādi kuñjaraparyantaṃ ukta dakṣiṇā pratyāmnāyatve idamamuka pratniparimitaṃ idamāgneyaṃ hiraṇyaṃ nānāgotrebhyo brāhmaṇebhyaḥ tebhyaḥ sampradade naṃ mama। pariṣecanādi karmasamāpayet। antyaṃ upasthānaṃ bhasmasamdhāram। śuddhācamanaṃ brāhmaṇabhojanam। śubham astu॥ iti pañcākṣaranāthaviracitāyāṃ karmaprakāśikāyāṃ naimittikapūrvayoranukrame aṅkurārpaṇādisāmānyo nāma prathama paricchedaḥ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001266
Reuse
License
Cite as
Karmaprakāśikā - Navagragapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373851