Karmaprakāśikā - Navagragapūjāvidhi

Metadata

Bundle No.

T0605

Subject

Śaiva, Śaivasiddhānta, Naimittika

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001266

License

Type

Manuscript

Manuscript No.

T0605b

Title Alternate Script

कर्मप्रकाशिका - नवग्रगपूजाविधि

Author of Text

Pañcākṣaranātha

Author of Text Alternate Script

पञ्चाक्षरनाथ

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

11

Folio Range of Text

37 - 47

Lines per Side

20

Folios in Bundle

47+1=48

Width

21 cm

Length

33 cm

Bundle No.

T0605

Miscellaneous Notes

For general information, see notes on T 0605a. This transmits a navagrahapūjāvidhi from karmaprakāśikā of pañcākṣaranātha

Manuscript Beginning

Page - 1, l - 1; ॥śrīrastu॥ navagraham॥ tatkarma samāptau kutukaṃ tyaktvā taṭākādu nikṣipet। śubham astu॥ atha grahātibhya karma vakṣyete। ādau vighesvarapūjāṃ saṅkalpya śubhatithau amuka karmalagnāpekṣayā ye ye grahāḥ aniṣṭasthāneṣu sthitāḥ teṣāṃ grahāṇā mānukūlyasiddhyarthaṃ ye ye grahāḥ śubhasthāneṣu sthitāḥ teṣāṃ grahāṇāmatiśaya śubhaphala pradātṛtva siddhyarthaṃ samidannājyāhutibhiḥ aṣṭāviṃśati saṃkhyākābhiḥ ebhiḥ viśiṣṭai ॥

Manuscript Ending

Page - 47, l - 8; yena vā tuṣyedācāryastathā kartavyam। ācāryaprītiṃ kurryāt॥ dakṣiṇādānam। hiraṇaya + prayacchame। ādityādinavagrahahomakartṛbhyaḥ brāhmaṇebhyaḥ tatphalasvīkaraṇārthaṃ dhenvādi kuñjaraparyantaṃ ukta dakṣiṇā pratyāmnāyatve idamamuka pratniparimitaṃ idamāgneyaṃ hiraṇyaṃ nānāgotrebhyo brāhmaṇebhyaḥ tebhyaḥ sampradade naṃ mama। pariṣecanādi karmasamāpayet। antyaṃ upasthānaṃ bhasmasamdhāram। śuddhācamanaṃ brāhmaṇabhojanam। śubham astu॥ iti pañcākṣaranāthaviracitāyāṃ karmaprakāśikāyāṃ naimittikapūrvayoranukrame aṅkurārpaṇādisāmānyo nāma prathama paricchedaḥ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001266

Reuse

License

Cite as

Karmaprakāśikā - Navagragapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373851