Kriyākramadyotikā - Pratiṣṭhāvidhi

Metadata

Bundle No.

T0606

Subject

Śaiva, Śaivasiddhānta, Paddhati, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001267

License

Type

Manuscript

Manuscript No.

T0606a

Title Alternate Script

क्रियाक्रमद्योतिका - प्रतिष्ठाविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

205

Folio Range of Text

1 - 205

Lines per Side

20

Folios in Bundle

306+3=309

Width

21 cm

Length

33 cm

Bundle No.

T0606

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 76, but no RE number is recorded. There are 3 extra pages at the beginning, of which the first page records the title and next two pages record the contents of the text. This transmits a pratiṣṭhāvidhi in prayoga form which is attributed to aghoraśivācārya. This is a manual drawing on different agama-s for the performance of śivaliṅgapratiṣṭhā

Text Contents

1.Page 1 - 10.praveśabaliḥ.
2.Page 10 - 13.rakṣoghnahomaḥ.
3.Page 13 - 20.viśeṣasandhyāvidhi.
4.Page 20 - 21.mṛtsaṅgrahaṇavidhi.
5.Page 21 - 27.aṅkurārpaṇavidhi.
6.Page 27 - 29.ratnanyāsavidhi.
7.Page 30 - 33.nayanonmīlanavidhi.
8.Page 34 - 38.bimbaśuddhividhi.
9.Page 38 - 39.grāmapradakṣiṇavidhi.
10.Page 39 - 42.jalādhivāsanavidhi.
11.Page 42 - 43.kautukabandhanavidhi.
12.Page 43 - 53.vāstuśāntividhi.
13.Page 54 - 58.maṇḍapalakṣaṇam.
14.Page 58 - 66.sūryapūjāvidhi.
15.Page 66 - 80.dvārapūjāvidhi.
16.Page 80 - 87.bhūtaśuddhiḥ.
17.Page 87 - 91.pañcagavyavidhi.
18.Page 91 - 97.digīśārcanam.
19.Page 97 - 99.yāgeśvarārcanam.
20.Page 99 - 126.vedikārcanam.
21.Page 126 - 141.agnikāryavidhi sthālīpākavidhiśca.
22.Page 141 - 144.snapanavidhi.
23.Page 144 - 145.pratisarabandhanavidhi.
24.Page 145 - 167.adhivāsanavidhi.
25.Page 167 - 171.dvitīyāhnikavidhi.
26.Page 171 - 173.aṣṭabandhanavidhi.
27.Page 173 - 189.adhvaṣaṭkanyāsaḥ.
28.Page 189.tṛtīyadivasavidhi.
29.Page 189 - 194.caturthadivasakriyā.
30.Page 195.astrarūpadhyānam.
31.Page 197 - 198.agnilakṣaṇam.
32.Page 198 - 202.aṣṭabandhanavidhipaṭala.
33.Page 203.aṣṭabandhanadravyāṇi.
34.Page 205.pratiṣṭhākāryānukramaṇikā.
See more

Manuscript Beginning

Page - 1, l - 1; । praveśabaliḥ। atha vakṣye viśeṣeṇa praveśabalirucyate। yakṣarākṣasabhūtāśca piśācabrahmarākṣasāḥ॥ kālikāśca śaratayāśca asaṃkhyā bhairavādayaḥ। grāmālayādi vāstūnāṃ śūnyasthāne viśeṣataḥ॥ tatsthāne prāpyasarvāśca tṛptyāmuhyanti sarvaśaḥ। grāmālayādi bṛddhiḥ syādrājarāṣṭrā samṛddhitam॥

Manuscript Ending

Page - 205, l - 13, sambhāvyā iva khaṅga ca pañcagavyādipūjayet। pañcagavyādisamprokṣya ityevaṃ dvitīyā pūjayet॥ triyadhāmannirokṣyātha īśāne astravardhanī। indrādikto kapālānāṃ daśāpudhāni pūjayet। astrapradjñiṇaṃ saṃpūjya vināyakaguruṃ tathā। atha vediṃ ca sampūjya arcayitvāyathāvidhiḥ॥ dhūpadīpaṃ ca naivadyaṃ upacārakramaṃ bhavet। sāmānyārghyaṃ samādāya homaṃ ca vidhi pūrvakam॥ aṣṭapuṇyeya sampūjya ācāryapradakṣiṇaṃ namaskṛtvā mahādevaṃ strotrādibhirviśeṣataḥ iti। kālayukti varuṣam taimātam 30 teti ॥

Catalog Entry Status

Complete

Key

transcripts_001267

Reuse

License

Cite as

Kriyākramadyotikā - Pratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373852