Kriyākramadyotikā - Pratiṣṭhāvidhi
Manuscript No.
T0606a
Title Alternate Script
क्रियाक्रमद्योतिका - प्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
205
Folio Range of Text
1 - 205
Lines per Side
20
Folios in Bundle
306+3=309
Width
21 cm
Length
33 cm
Bundle No.
T0606
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 76, but no RE number is recorded. There are 3 extra pages at the beginning, of which the first page records the title and next two pages record the contents of the text. This transmits a pratiṣṭhāvidhi in prayoga form which is attributed to aghoraśivācārya. This is a manual drawing on different agama-s for the performance of śivaliṅgapratiṣṭhā
Text Contents
1.Page 1 - 10.praveśabaliḥ.
2.Page 10 - 13.rakṣoghnahomaḥ.
3.Page 13 - 20.viśeṣasandhyāvidhi.
4.Page 20 - 21.mṛtsaṅgrahaṇavidhi.
5.Page 21 - 27.aṅkurārpaṇavidhi.
6.Page 27 - 29.ratnanyāsavidhi.
7.Page 30 - 33.nayanonmīlanavidhi.
8.Page 34 - 38.bimbaśuddhividhi.
9.Page 38 - 39.grāmapradakṣiṇavidhi.
10.Page 39 - 42.jalādhivāsanavidhi.
11.Page 42 - 43.kautukabandhanavidhi.
12.Page 43 - 53.vāstuśāntividhi.
13.Page 54 - 58.maṇḍapalakṣaṇam.
14.Page 58 - 66.sūryapūjāvidhi.
15.Page 66 - 80.dvārapūjāvidhi.
16.Page 80 - 87.bhūtaśuddhiḥ.
17.Page 87 - 91.pañcagavyavidhi.
18.Page 91 - 97.digīśārcanam.
19.Page 97 - 99.yāgeśvarārcanam.
20.Page 99 - 126.vedikārcanam.
21.Page 126 - 141.agnikāryavidhi sthālīpākavidhiśca.
22.Page 141 - 144.snapanavidhi.
23.Page 144 - 145.pratisarabandhanavidhi.
24.Page 145 - 167.adhivāsanavidhi.
25.Page 167 - 171.dvitīyāhnikavidhi.
26.Page 171 - 173.aṣṭabandhanavidhi.
27.Page 173 - 189.adhvaṣaṭkanyāsaḥ.
28.Page 189.tṛtīyadivasavidhi.
29.Page 189 - 194.caturthadivasakriyā.
30.Page 195.astrarūpadhyānam.
31.Page 197 - 198.agnilakṣaṇam.
32.Page 198 - 202.aṣṭabandhanavidhipaṭala.
33.Page 203.aṣṭabandhanadravyāṇi.
34.Page 205.pratiṣṭhākāryānukramaṇikā.
See more
Manuscript Beginning
Page - 1, l - 1; । praveśabaliḥ। atha vakṣye viśeṣeṇa praveśabalirucyate। yakṣarākṣasabhūtāśca piśācabrahmarākṣasāḥ॥ kālikāśca śaratayāśca asaṃkhyā bhairavādayaḥ। grāmālayādi vāstūnāṃ śūnyasthāne viśeṣataḥ॥ tatsthāne prāpyasarvāśca tṛptyāmuhyanti sarvaśaḥ। grāmālayādi bṛddhiḥ syādrājarāṣṭrā samṛddhitam॥
Manuscript Ending
Page - 205, l - 13, sambhāvyā iva khaṅga ca pañcagavyādipūjayet। pañcagavyādisamprokṣya ityevaṃ dvitīyā pūjayet॥ triyadhāmannirokṣyātha īśāne astravardhanī। indrādikto kapālānāṃ daśāpudhāni pūjayet। astrapradjñiṇaṃ saṃpūjya vināyakaguruṃ tathā। atha vediṃ ca sampūjya arcayitvāyathāvidhiḥ॥ dhūpadīpaṃ ca naivadyaṃ upacārakramaṃ bhavet। sāmānyārghyaṃ samādāya homaṃ ca vidhi pūrvakam॥ aṣṭapuṇyeya sampūjya ācāryapradakṣiṇaṃ namaskṛtvā mahādevaṃ strotrādibhirviśeṣataḥ iti। kālayukti varuṣam taimātam 30 teti ॥
Catalog Entry Status
Complete
Key
transcripts_001267
Reuse
License
Cite as
Kriyākramadyotikā - Pratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373852