Devīpratiṣṭhāvidhi

Metadata

Bundle No.

T0606

Subject

Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001268

License

Type

Manuscript

Manuscript No.

T0606b

Title Alternate Script

देवीप्रतिष्ठाविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

101

Folio Range of Text

206 - 306

Lines per Side

20

Folios in Bundle

306+3=309

Width

21 cm

Length

33 cm

Bundle No.

T0606

Miscellaneous Notes

For general information, see notes on T 0606a. This transmits an account devīpratiṣṭhā in prayoga form

Manuscript Beginning

Page - 206, l - 1; ॥ śubha devīpratiṣṭhā॥ atha śaktiyāgapūjāvidhimucyate, maṇḍapa-kuṇḍa-vedi-toraṇa-sruk-struvāṣṭamaṅgaladaśāyudha vighnadhvajadarbhamālā kadalīpūgadāmalikucapuṣpadukūla parikeśagātraveṣṭana darpaṇamuktādibhiralaṃkṛtya vardhanyādi mumbhān lakṣaṇoktavat।

Manuscript Ending

Page - 306, l - 9; tataḥ devīṃ vijñāpya labdhānujñaḥ huṃphaḍantāstrāmuñcayan prāsādaṃ gatvā vidhvānutsārya astreṇa samprokṣya brahmasthānaṃ parīkṣyayave na yavārdhena vā madhyaṃ parīkṣya kiñcidīśāvam āśritya śilāmadhyeśi veśayet॥ om sūmālāṃ vinyasya sampūjya tvameva paramaśakti tvameva paramaśakti tvameva॥

Catalog Entry Status

Complete

Key

transcripts_001268

Reuse

License

Cite as

Devīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373853