Devīpratiṣṭhāvidhi
Manuscript No.
T0606b
Title Alternate Script
देवीप्रतिष्ठाविधि
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
101
Folio Range of Text
206 - 306
Lines per Side
20
Folios in Bundle
306+3=309
Width
21 cm
Length
33 cm
Bundle No.
T0606
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0606a. This transmits an account devīpratiṣṭhā in prayoga form
Manuscript Beginning
Page - 206, l - 1; ॥ śubha devīpratiṣṭhā॥ atha śaktiyāgapūjāvidhimucyate, maṇḍapa-kuṇḍa-vedi-toraṇa-sruk-struvāṣṭamaṅgaladaśāyudha vighnadhvajadarbhamālā kadalīpūgadāmalikucapuṣpadukūla parikeśagātraveṣṭana darpaṇamuktādibhiralaṃkṛtya vardhanyādi mumbhān lakṣaṇoktavat।
Manuscript Ending
Page - 306, l - 9; tataḥ devīṃ vijñāpya labdhānujñaḥ huṃphaḍantāstrāmuñcayan prāsādaṃ gatvā vidhvānutsārya astreṇa samprokṣya brahmasthānaṃ parīkṣyayave na yavārdhena vā madhyaṃ parīkṣya kiñcidīśāvam āśritya śilāmadhyeśi veśayet॥ om sūmālāṃ vinyasya sampūjya tvameva paramaśakti tvameva paramaśakti tvameva॥
Catalog Entry Status
Complete
Key
transcripts_001268
Reuse
License
Cite as
Devīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373853