[Āgamavacana]

Metadata

Bundle No.

T0656

Subject

Śaiva, Śaivasiddhānta, Prakīrṇaviṣaya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001349

License

Type

Manuscript

Manuscript No.

T0656a

Title Alternate Script

[आगमवचन]

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Incomplete]

Folios in Text

19

Folio Range of Text

1 - 11, 13 - 20

Lines per Side

20

Folios in Bundle

55+4=59

Width

21 cm

Length

33 cm

Bundle No.

T0656

Miscellaneous Notes

There are 4 extra pages at the beginning, of which the first 3 pages record the contents and the 4th records some titles, which read: "
bhūtaśuddhi; antaryāga; subra-bhujaṅga; ajapāgāyatrījapa; kalyāṇavṛṣṭistavaḥ; māsa, vāra, nakṣatra, lagnavidhi; and navagrahakavaca

Text Contents

1.Page 1.dīkṣākālavidhi.
2.Page 1.sauracāndramānavidhi.
3.Page 1.dīkṣāyāṃ tithividhi.
4.Page 1.dīkṣāyāṃ vāravidhi.
5.Page 2.dīkṣāyāṃ nakṣatravidhi.
6.Page 2.lagnavidhi.
7.Page 2.maṇḍalalakṣaṇam.
8.Page 2 - 4.maṇḍalalakṣaṇam.
9.Page 4 - 5.pradhānavedikālakṣaṇam.
10.Page 5 - 6.maṇḍapaśuddhiḥ.
11.Page 6.kuṇḍaśuddhiḥ.
12.Page 6 - 7.gaurīlatāmaṇḍalam.
13.Page 7.umākāntamaṇḍalam.
14.Page 7 - 8.āgamodbhavam.
15.Page 8.āgamapāraṃparyam.
16.Page 8.aṣṭāviṃśatyāgamanāmāni.
17.Page 8 - 9.āgamasaṃkhyā.
18.Page 9 - 10.āgamarūpam.
19.Page 10 - 11.śaivalakṣaṇam.
20.Page 13 - 20.bhūtaśuddhividhi antaryāgavidhiśca.
See more

Manuscript Beginning

Page - 1, l - 1; māsavidhi - siddhāntaśekhare - śaratkāle tu vaiśākhe dīkṣā śreṣṭhaphalapradā। phālgune mārgaśīrṣe ca jyeṣṭhā dīkṣā tu madhyamā॥ āṣāḍhe māghamāse ca kaniṣṭhā samudāhṛtā। ninditā śrāvaṇañcaitraṃ puṣya bhādrapadau tathā॥

Manuscript Ending

Page - 20, l - 3; ahiṃsāpuṣpaṃ indriyanigrahapuṣpaṃ kṣāntipuṣpaṃ dayāpuṣpaṃ jñānapuṣpaṃ tapaḥpuṣpaṃ satyapuṣpaṃ bhāvapuṣpaṃ ityaṣṭapuṣpaissamabhyarcya kṣāntirevasya mano māyāṅgādhārapātre prāṇavāyurevānilaḥ ahaṅkṛtireva dhūmaḥ buddhisvarūpo dīpaḥ sadviṣayo bhogaḥ । etā dṛśarūpaiśśivaṃ sapūjitābhyutthita nādena japaṃ nivedyākārā sambandhopacāraistotraiḥ santoṣya antaryāgassamāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001349

Reuse

License

Cite as

[Āgamavacana], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373934