Ṣoḍaśagaṇapatidhyāna
Manuscript No.
T0656c
Title Alternate Script
षोडशगणपतिध्यान
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
34 - 37
Lines per Side
20
Folios in Bundle
55+4=59
Width
21 cm
Length
31 cm
Bundle No.
T0656
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0656a
Text Contents
1.Page 34.gaṇeśaṣoḍaśastotram.
2.Page 34.bālagaṇapatidhyānam.
3.Page 34 - 35.taruṇagaṇapatidhyānam.
4.Page 35.bhaktagaṇapatidhyānam.
5.Page 35.vīragaṇapatidhyānam.
6.Page 35.śaktigaṇapatidhyānam.
7.Page 35.dhvajagaṇapatidhyānam.
8.Page 35 - 36.piṅgalagaṇapatidhyānam.
9.Page 36.ucchiṣṭagaṇapatidhyānam.
10.Page 36.herambagaṇapatidhyānam.
11.Page 36.lakṣmīgaṇeśadhyānam.
12.Page 36.mahāgaṇapatidhyānam.
13.Page 37.vighneśvaradhyānam.
14.Page 37.nṛttagaṇapatidhyānam.
15.Page 37.ūrdhvagaṇapatidhyānam.
See more
Manuscript Beginning
Page - 34, l - 4; prathamaṃ bālavighneśaṃ dvitīyaṃ taruṇyaṃ bhavet। tṛtīyaṃ bhaktavighneśaṃ caturthaṃ vīravighnakam॥ pañcamaṃ śaktivighneśaṃ ṣaṣṭhamaṃ dhvajagaṇādhipam। saptamaṃ piṅgalo devaṃ aṣṭa cocchiṣṭanāyakam॥ navamaṃ vighnarājaṃ syāt daśamṃ kṣipradāyakam। ekādaśaṃ tu herambaṃ dvādaśaṃ lakṣmīnāyakam॥
Manuscript Ending
Page - 37, l - 9; kalhāraśālī kaṇiśekṣukacāpabāṇa dandapuroruharādābhrakanakojvalābhaṃ āliṅgyanodyatkaro haritābhayeṣṭyā devyādi śakyubhayamūrdhvarāṇeśvaraste॥ 15॥ rājavaktraṃ caturbāhuṃ triṇetrañcakadantakaṃ। pāśāṅkuśairdhvabāhau tu gajahaste tu laḍḍukam। ḍāḍimī puṣpasaṅkāśaṃ uragaistu vibhūṣitam॥16॥
Catalog Entry Status
Complete
Key
transcripts_001351
Reuse
License
Cite as
Ṣoḍaśagaṇapatidhyāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373936