Ṣoḍaśagaṇapatidhyāna

Metadata

Bundle No.

T0656

Subject

Vighneśvara, Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001351

License

Type

Manuscript

Manuscript No.

T0656c

Title Alternate Script

षोडशगणपतिध्यान

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

34 - 37

Lines per Side

20

Folios in Bundle

55+4=59

Width

21 cm

Length

31 cm

Bundle No.

T0656

Miscellaneous Notes

For general information, see notes on T 0656a

Text Contents

1.Page 34.gaṇeśaṣoḍaśastotram.
2.Page 34.bālagaṇapatidhyānam.
3.Page 34 - 35.taruṇagaṇapatidhyānam.
4.Page 35.bhaktagaṇapatidhyānam.
5.Page 35.vīragaṇapatidhyānam.
6.Page 35.śaktigaṇapatidhyānam.
7.Page 35.dhvajagaṇapatidhyānam.
8.Page 35 - 36.piṅgalagaṇapatidhyānam.
9.Page 36.ucchiṣṭagaṇapatidhyānam.
10.Page 36.herambagaṇapatidhyānam.
11.Page 36.lakṣmīgaṇeśadhyānam.
12.Page 36.mahāgaṇapatidhyānam.
13.Page 37.vighneśvaradhyānam.
14.Page 37.nṛttagaṇapatidhyānam.
15.Page 37.ūrdhvagaṇapatidhyānam.
See more

Manuscript Beginning

Page - 34, l - 4; prathamaṃ bālavighneśaṃ dvitīyaṃ taruṇyaṃ bhavet। tṛtīyaṃ bhaktavighneśaṃ caturthaṃ vīravighnakam॥ pañcamaṃ śaktivighneśaṃ ṣaṣṭhamaṃ dhvajagaṇādhipam। saptamaṃ piṅgalo devaṃ aṣṭa cocchiṣṭanāyakam॥ navamaṃ vighnarājaṃ syāt daśamṃ kṣipradāyakam। ekādaśaṃ tu herambaṃ dvādaśaṃ lakṣmīnāyakam॥

Manuscript Ending

Page - 37, l - 9; kalhāraśālī kaṇiśekṣukacāpabāṇa dandapuroruharādābhrakanakojvalābhaṃ āliṅgyanodyatkaro haritābhayeṣṭyā devyādi śakyubhayamūrdhvarāṇeśvaraste॥ 15॥ rājavaktraṃ caturbāhuṃ triṇetrañcakadantakaṃ। pāśāṅkuśairdhvabāhau tu gajahaste tu laḍḍukam। ḍāḍimī puṣpasaṅkāśaṃ uragaistu vibhūṣitam॥16॥

Catalog Entry Status

Complete

Key

transcripts_001351

Reuse

License

Cite as

Ṣoḍaśagaṇapatidhyāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373936