Ṣaṇmukhaśivadhyāna
Manuscript No.
T0657e
Title Alternate Script
षण्मुखशिवध्यान
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
10 - 12
Lines per Side
20
Folios in Bundle
58+1=61
Width
21 cm
Length
33 cm
Bundle No.
T0657
Other Texts in Bundle
Miscellaneous Notes
This gives a visualisation (dhyāna) of a six-faced form of śiva which seems to be complete
Text Contents
1.Page 10.tatpuruṣadhyānam.
2.Page 10.aghoradhyānam.
3.Page 10 - 11.vāmadevamukhadhyānam.
4.Page 11.sadyojātamukhadhyānam.
5.Page 11.īśānamukhadhyānam.
6.Page 11.adhomukhadhyānam.
7.Page 11 - 12.vibhūtidhyānam.
See more
Manuscript Beginning
Page - 10, l - 8; śivasya ṣaṣṭhamukhadhyānam - samvartāgnī taṭī pradīptakanakapradhvaṃsitejoruṇaṃ gambhīradhvanisāmagānajanakaṃ tāmrādharaṃ sundaram। ardhendudyuti lolapiṅgalajaṭābhāraprabaddhoragam। vande siddhasurāsurendranamitaṃ pūrvaṃ mukhaṃ śūlinām॥1॥
Manuscript Ending
Page - 11, l - 14; etāni ṣaḍvadanāni maheśvarasya ye kīrtayantīmanujaṃ satataṃ prabhāte। gacchantī deva śivapadaṃ rucirairvimānaiḥ krīḍanti śaṅkaragaṇaissatataṃ śivassyāt॥7॥ trivaktramugraṃ trikaraṃ tripādaṃ varābhayālambakaraṃ sunṛttam। vibhūtidevaṃ śucibhirnavākṣaṃ namāmi sidhyairmakuṭāgamoktam॥
Catalog Entry Status
Complete
Key
transcripts_001357
Reuse
License
Cite as
Ṣaṇmukhaśivadhyāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373942