Ṣaṇmukhaśivadhyāna

Metadata

Bundle No.

T0657

Subject

Dhyāna, Śloka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001357

License

Type

Manuscript

Manuscript No.

T0657e

Title Alternate Script

षण्मुखशिवध्यान

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

10 - 12

Lines per Side

20

Folios in Bundle

58+1=61

Width

21 cm

Length

33 cm

Bundle No.

T0657

Miscellaneous Notes

This gives a visualisation (dhyāna) of a six-faced form of śiva which seems to be complete

Text Contents

1.Page 10.tatpuruṣadhyānam.
2.Page 10.aghoradhyānam.
3.Page 10 - 11.vāmadevamukhadhyānam.
4.Page 11.sadyojātamukhadhyānam.
5.Page 11.īśānamukhadhyānam.
6.Page 11.adhomukhadhyānam.
7.Page 11 - 12.vibhūtidhyānam.
See more

Manuscript Beginning

Page - 10, l - 8; śivasya ṣaṣṭhamukhadhyānam - samvartāgnī taṭī pradīptakanakapradhvaṃsitejoruṇaṃ gambhīradhvanisāmagānajanakaṃ tāmrādharaṃ sundaram। ardhendudyuti lolapiṅgalajaṭābhāraprabaddhoragam। vande siddhasurāsurendranamitaṃ pūrvaṃ mukhaṃ śūlinām॥1॥

Manuscript Ending

Page - 11, l - 14; etāni ṣaḍvadanāni maheśvarasya ye kīrtayantīmanujaṃ satataṃ prabhāte। gacchantī deva śivapadaṃ rucirairvimānaiḥ krīḍanti śaṅkaragaṇaissatataṃ śivassyāt॥7॥ trivaktramugraṃ trikaraṃ tripādaṃ varābhayālambakaraṃ sunṛttam। vibhūtidevaṃ śucibhirnavākṣaṃ namāmi sidhyairmakuṭāgamoktam॥

Catalog Entry Status

Complete

Key

transcripts_001357

Reuse

License

Cite as

Ṣaṇmukhaśivadhyāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373942