Mṛtyuñjayamānasapūjāstotra

Metadata

Bundle No.

T0657

Subject

Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001362

License

Type

Manuscript

Manuscript No.

T0657j

Title Alternate Script

मृत्युञ्जयमानसपूजास्तोत्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

46 - 55

Lines per Side

20

Folios in Bundle

58+3=61

Width

21 cm

Length

33 cm

Bundle No.

T0657

Manuscript Beginning

Page - 46, l - 18; mānasastotram॥ kailāse kamanīyaratnakhajite kalpadrumūle sthitam। karpūrasphaṭikendusundaratanū kātyāyanī sevitam। gaṅgātuṅgataraṅga rañjitajaṭābhāraṃ kṛpāsāgaraṃ kaṇṭhālaṅkṛtaśeṣabhūṣaṇamajaṃ mṛtyuñjaye bhāvaye॥1॥ āgaccha mṛtyuñjayasarvamaule vyāghrājinālaṅkṛtaśūlapāṇe। svabhaktasaṃrakṣaṇakāmadheno prasīdasarveśvarapārvatīśā ॥2॥

Manuscript Ending

Page - 55, l - 3; catuścatvāriṃ śabdilasadupacārairabhimataiḥ manaḥ padme bhaktyā bahirapi ca pūjāṃ śubhakarām। karoti pratyuṣe pratidivasamardhaiva sapumāna prayāti। śrīmṛtyuñjayapriyavadanamanekān itarasam॥44॥ pratāllīṅgamumāpateraharahaḥ sandarśanānta sarbhadaṃ madhyāhne hayamedha tulyaphaladaṃ sāyandine janmaham। bhānorastamaye pradoṣasamaye pañcākṣarārādhanam tatkālatraya tulyamiṣṭaphaladaṃ sadyonavadye dhruvam॥ iti sampūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001362

Reuse

License

Cite as

Mṛtyuñjayamānasapūjāstotra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373947