Dhyānaratnāvali

Metadata

Bundle No.

T0680

Subject

Śaiva, Dhyāna, Śloka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001405

License

Type

Manuscript

Manuscript No.

T0680a

Title Alternate Script

ध्यानरत्नावलि

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

[Complete]

Folios in Text

138

Folio Range of Text

1-6,14-65,67,69-77,80-101,106-122,124-147,150-156

Lines per Side

22

Folios in Bundle

264+22=286

Width

21 cm

Length

33 cm

Bundle No.

T0680

Miscellaneous Notes

This transcript is copied from a MS belonging to Perumper kaṇḍikai. There are 22 extra pages at the beginning which record the contents of the texts of this bundle. This gives many dhyāna-s of gods and goddesses. It precedes an account of parārthapūjā which is on pp. 156 - 190

Text Contents

1.Page 1.sadāśivadhyānam, ātmatattvadhyānam, vidyātattvadhyānam.
2.Page 1 - 2.śivatattvadhyānam.
3.Page 2.nivṛttikalādhyānam, pratiṣṭhākalādhyānam, vidyākalādhyānam, śāntikalādhyānam.
4.Page 2 - 3.tattvānāṃ dhyānam.
5.Page 3.bhuvanānāṃ dhyānam.
6.Page 3 - 4.varṇānāṃ dhyānam.
7.Page 4.padānāṃ dhyānam, sandhyādhyānam, brāhmīdhyānam, vaiṣṇavīdhyānam.
8.Page 4 - 5.raudrīdhyānam.
9.Page 5.gāyatrīdhyānam, piṅgaladhyānam, gaṇapatidhyānam, gurudhyānam, prabhūtadhyānam.
10.Page 6.vimalādhidhyānam, padmāsanadhyānam, dīptādidhyānam.
11.Page 14.somaskandadhyānam, candraśekharadhyānam, gaṅgādharadhyānam, tripuradahanadhyānam.
12.Page 14 - 15.kalyāṇasundaradhyānam.
13.Page 15.ardhanārīśvaradhyānam, pāśupatedhyānam, kaṅkāladhyānam.
14.Page 15 - 16.haryardhadhyānam.
15.Page 16.bhikṣāṭaneśadhyānam, caṇḍeśānugrahadhyānam, dakṣiṇāmūrtidhyānam.
16.Page 16 - 17.kālanāthadhyānam.
17.Page 17.liṅgodbhavadhyānam, manonmanidhyānam.
18.Page 17.īśvarīdhyānam, śivakāmāsundarīdhyāna, devīdhyānam.
19.Page 18.vardhanīdhyānam, ṣaḍbhujadevīdhyānam.
20.Page 18 - 19.naṭeśadevīdhyānam.
21.Page 19.manonmanidevīdhyānam, kukkuṭapālimanonmanidhyānam.
22.Page 19.prāṇaśaktisvarūpadhyānam, caturbhujadevīdyānam.
23.Page 20.vāgīśvarīdhyānam, aṣṭabhujadevīdhyānam, devīdhyānam, annapūrṇādhyānam.
24.Page 21.devīrūpadhyānam (śaktibhedāḥ), devīdhyānam, manonmanīdhyānam.
25.Page 21 - 22.senānīdhyānam (devasenādhyānam).
26.Page 22 - 23.vallīśvarīdhyānam.
27.Page 23.senānidhyānam (devasenādhyānam), bhadrakālīdhyānam.
28.Page 23 - 24.mahākālīdhyānam.
29.Page 24.aṅkāladevidhyānam.
30.Page 24 - 25.raktasannidhyavāmadhyānam (raktādhyānam).
31.Page 25.bhadrakālidhyānam.
32.Page 25 - 26.reṇukādhyānam.
33.Page 26.cāmuṇḍādhyānam.
34.Page 26 - 27.durgādhyānam.
35.Page 27.aṣṭabhujadurgādhyānam, kāmāriśaktidhyānam, reṇukādevīdhyānam.
36.Page 27 - 28.durgādhyānam.
37.Page 28.mahālakṣmīdhyānam.
38.Page 29.padmadhyānam, pārijāteśvaridhyānam, mātaṅgīdhyānam, manonmanīdhyānam.
39.Page 30.bālādhyānam, śaktilakṣmīdhyānam, jāhakeśvarīdhyānam, amṛteśvarīkāmaduhidhyānam.
40.Page 30.bhuvaneśvarīdhyānam, saubhāgyalakṣmīdhyānam, varāharatneśvarīdhyānam.
41.Page 31 - 32.sarasvatīdhyānam.
42.Page 32.bhuvaneśvarīdhyānam.
43.Page 33.annapūrṇeśvarīdhyānam, ekākṣaralakṣmīdhyānam, parañjyotīśvarīdhyānam.
44.Page 33.siddhalakṣmīdhyānam, turyambādhyānam, devīdhyānam.
45.Page 34.jyeṣṭhādhyānam.
46.Page 34 - 35.rathadhyānam.
47.Page 35.brāhmīdhyānam.
48.Page 35 - 36.maheśvarīdhyānam.
49.Page 36.kaumārīdhyānam, vaiṣṇavīdhyānam.
50.Page 36 - 37.vārāhīdhyānam.
51.Page 37.māhendrīdhyānam, cāmuṇḍādhyānam, durgādhyānam.
52.Page 37 - 38.viśvayonikāmākṣīdhyānām.
53.Page 38.ambikādhyānam, gaṇāmbikādhyānam, sarasvatīdhyānam, dvāraśaktikālīdhyānam.
54.Page 38 - 39.bhūmidevīdhyānam.
55.Page 39.yamunadhyānam, mahākālīdhyānam, aṣṭabhairavanāmani, asitaṅgabhairavadhyānam.
56.Page 40.rurubhairavadhyānam, caṇḍabhairavadhyānam, krodhabhairavadhyānam.
57.Page 40.unmattabhairavadhyānam, kapālabhairavadhyānam.
58.Page 41.bhīṣaṇabhairavadhyānam, saṃhārabhairavadhyānam, bālabhairavadhyānam.
59.Page 42.bhairavadhyānam, rājabhairavadhyānam (rājasabhairavadhyānam), tāmasabhairavadhyānam.
60.Page 43.sātvikabhairavadhyānam, kṣetrapāladhyānam, bhairavadhyānam, kṣet.
61.Page 43 - 44.bhairavadhyānam.
62.Page 44.kaṅkālabhairavadhyānam, śvānadhyānam.
63.Page 45 - 47.dakṣiṇāmūrtidhyānam.
64.Page 47 - 48.dvādaśādityadhyānam.
65.Page 48.vivasvatadhyānam, vivasvatadhyānam, mārtāṇḍadhyānam, bhāskaradhyānam, ravidhyānam.
66.Page 48 - 49.lokaprakāśadhyānam.
67.Page 49.lokasākṣīdhyānam, trivikramadhyānam, ādityadhyānam, sūryadhyānam, aṃśumālīdhyānam.
68.Page 50.divākaradhyānam, sūryadhyānam, bhāskaradhyānam, bhāskaradhyānam, sūryadhyānam.
69.Page 51.ādityamaṇḍaladhyānam, śivasūryadhyānam.
70.Page 51 - 53.candradhyānam.
71.Page 53 - 54.brahmadhyānam.
72.Page 54 - 55.viṣṇudhyānam.
73.Page 55.lakṣmīnārāyaṇadhyānam.
74.Page 55 - 56.sītālakṣmaṇabharataśatrughnahanumatsameta rāmadhyānam.
75.Page 56 - 57.vīrarāmadhyānam.
76.Page 57.viṣṇuṣoḍaśanāmadhyānam.
77.Page 57 - 59.vīrabhadradhyānam.
78.Page 59.viśvahṛdayam (vāmanadhyānam), śarabhadhyānam.
79.Page 60.maṇidhyānam, vṛṣabhaśaktidhyānam, vṛṣabhadhyānam, śayanavṛṣabhadhyānam.
80.Page 61.daivikaliṅgabalidhyānam.
81.Page 61 - 62.manuṣaliṅgabalidhyānam.
82.Page 62.balidhyānam (svāyambhuvaliṅgabalidhyānam).
83.Page 62 - 64.ṛviliṅgabalidhyānam.
84.Page 64 - 65.balipīṭhadhyānam.
85.Page 65.bāṇaliṅgabalidhyānam.
86.Page 67.dhvajadaṇḍadhyānam.
87.Page 69.sūryadhyānam.
88.Page 69 - 70.somadhyānam.
89.Page 70.aṅgārakadhyānam, buddhadhyānam.
90.Page 71.bṛhaspatidhyānam, śukradhayānam.
91.Page 71 - 92.śanaiścaradhyānam.
92.Page 72.rāhudhyānam, ketudhyānam.
93.Page 73.astradevadhyānam, asuraharakṣurāstram (astradevadhyānam), vibhūtidhyānam.
94.Page 73 - 74.śokkapānaidhyānam.
95.Page 74.mūlādhāradhyānam, svādhiṣṭhānadhyānam.
96.Page 74 - 75.maṇipūrakadhyānam.
97.Page 75.anāhatadhyānam, viśuddhidhyānam.
98.Page 75 - 76.ājñāyāṃ sadāśivadhyānam.
99.Page 76.saccidānandadhyānam.
100.Page 76 - 77.nandidhyānam.
101.Page 77.nandikeśvaradhyānam.
102.Page 80.dakṣiṇakapāṭadhyānam, uttarakapāṭadhyānam.
103.Page 81 - 82.caṇḍeśadhyānam.
104.Page 82.dhvanicaṇḍeśvaridhyānam, caṇḍaśaktidhyānam.
105.Page 83.hanumaddhyānam.
106.Page 83 - 84.garuḍadhyānam.
107.Page 84.aṣṭamaṅgaladhyānam, astradevadhyānam.
108.Page 85.naṭeśadhyānam, somāskandaḥ (vṛṣārūḍhadhyānam), balināyakadhyānam.
109.Page 86.vṛṣabhādhyānam, dhvanicaṇḍadhyānam.
110.Page 86.bhairavadhyānam, śāstṛdhyānam, māṇikkavācakadhyānam.
111.Page 87.sundareśadhyānam (vātapurīsadhyānam), sundaramūrtidhyānam.
112.Page 87.jñānasambandhadhyānam, buddhadhyānam, dhvajadaṇḍadhyānam.
113.Page 88.dvārapāladhyānam, indradhyānam, agnidhyānam.
114.Page 88 - 89.yamadhyānam.
115.Page 89.nirṛtidhyānam, varuṇadhyānam, vāyudhyānam, īśānadhyānam.
116.Page 90.śaktidharadhyānam, rathadhyānam, gopuradhyānam.
117.Page 91.sthupidhyānam, rāvaṇadhyānam, śeṣadhyānam.
118.Page 92.vyāghradhyānam, mūṣikadhyānam, haṃsadhyānam.
119.Page 92 - 93.gajadhyānam.
120.Page 93.sihmadhyānam, maṇḍapadhyānam, nṛttagaṇeśadhyānam, bālagaṇapatidhyānam, devīdhyānam.
121.Page 93 - 94.īśvaradhyānam.
122.Page 94.pañcamukhadhyānam, ṣoḍaśagaṇapatidhyānam, bālagaṇapatidhyānam.
123.Page 95.taruṇagaṇapatidhyānam, bhaktagaṇapatidhyānam, vīragaṇapatidhyānam.
124.Page 95.śaktigaṇapatidhyānam, dhvajagaṇapatidhyānam, piṅgalagaṇapatidhyānam.
125.Page 96.ucchiṣṭagaṇapatidhyānam, vināyakadhyānam, kṣipragaṇapatidhyānam.
126.Page 96.herambagaṇapatidhyānam, lakṣmīgaṇapatidhyānam, mahāgaṇapatidhyānam.
127.Page 96 - 97.vighneśadhyānam.
128.Page 97.nṛttagaṇapatidhyānam, ūrdhvagaṇapatidhyānam, vighneśvaradhyānam.
129.Page 97 - 98.nṛttagaṇapatidhyānam.
130.Page 98.nāgamukhagaṇapatidhyānam, āaliṅganagaṇapatidhyānam.
131.Page 98.prasannagaṇapatidhyānam, vighnarājadhyānam.
132.Page 99.śayanavighneśvaradhyānam, bhūtagaṇeśadhyānam, nairṛtavighneśvaradhyānam.
133.Page 99 - 100.ṣaṇmukhagaṇapatidhyānam.
134.Page 100 - 101.gaṇapatidhyānam.
135.Page 106.śaktidharadhyānam.
136.Page 107.skandadhyānam, subrahmaṇyadhyānam, gajārūḍhadhyānam, ṣaṇmukhadhyānam, kārtikeyadhyānam.
137.Page 108.kumāradhyānam, ṣaṇmukhadhyānam, tārakāntakadhyānam.
138.Page 108.senāpatisametadhyānam, brahmaśāstṛdhyānam.
139.Page 109.kalyāṇasundaradhyānam, bālasubrahmaṇyadhyānam, krauñcabhettṛdhyānam.
140.Page 109.śikhivāhanadhyānam, ṣaṇmukhadhyānam, nṛttasubrahmaṇyadhyānam.
141.Page 110.kumāradhyānam, subrahmaṇyadhyānam.
142.Page 111.ṣaṇmukhadhyānam, bālasubrahmaṇyadhyānam, kumāradhyānam.
143.Page 111.nandakumāradhyānam, kārtikeyadhyānam.
144.Page 111 - 112.kumāradhyānam.
145.Page 112.śarabaṇodbhavadhyānam, senānīkalyāṇarūpadhyānam.
146.Page 113.subrahmaṇyadhyānam, skandadhyānam.
147.Page 113 - 114.bālāsubrahmaṇyadhyānam.
148.Page 115 - 116.mahākāladhyānam, yamunādhyānam ca.
149.Page 116.pañcaviṃśativigrahanāmānadhyānam.
150.Page 116 - 117.somadhāridhyānam.
151.Page 117.umāsahitadhyānam, vṛṣārūḍhadhyānam, nṛttamūrtidhyānam.
152.Page 117 - 118.kalyāṇasundaradhyānam.
153.Page 118.bhikṣāṭanadhyānam, kāmāridhyānam, kālāntakadhyānam.
154.Page 118.tripurāntakadhyānam, jalandharaharadhyānam.
155.Page 119.gajasaṃhārakadhyānam, haridhyānam (haryardhadhyānam).
156.Page 119 - 120.ardhanātīdhyānam.
157.Page 120.kirātadhyānam, kaṅkāladhyānam, caṇḍeśānugrahadhyānam.
158.Page 121.viṣāpaharaṇadhyānam, vighnaprasādadhyānam, somaskandadhyānam, ekapādadhyānam.
159.Page 122.dakṣiṇāmūrtidhyānam, liṅgodbhavadhyānam.
160.Page 124.īśānamukhadhyānam, tatpuruṣamukhadhyānam.
161.Page 124 - 125.aghoramukhadhyānam.
162.Page 125.vāmadevamukhadhyānam, sadyojātadhyānam.
163.Page 125 - 126.pātālamukhadhyānam.
164.Page 126.divyaliṅgadhyānam, rudradhyānam, prāsādādhipadhyānam.
165.Page 127.candraśekharadhyānam, liṅgodbhavadhyānam.
166.Page 127.āliṅganacandraśekharadhyānam (candraśekharabhedavidhi), parameśvaradhyānam.
167.Page 127.pārvatīśvaradhyānam, śivadhyānam.
168.Page 128.annaliṅgadhyānam, somāskandadhyānam.
169.Page 129.liṅgodbhavadhyānam, candraśekharadhyānam.
170.Page 130.dakṣiṇāmūrtidhyānam, kālanigrahadhyānam, kalyāṇasundaradhyānam, umayāsahitadhyānam.
171.Page 130.somāskandadhyānam, vṛṣārūḍadhyānam, tripurāntakadhyānam, haryardhadhyānam.
172.Page 130.ardhanārīśvaradhyānam, kaṅkāladhyānam.
173.Page 131.bhikṣāṭanadhyānam, aghorāstradhyānam, trimūrtidhyānam.
174.Page 131.ādicaṇḍeśvaradhyānam, brahmadhyānam.
175.Page 132.viṣṇudhyānam, skandadhyānam, śivasūryadhyānam, vighneśvaradhyānam.
176.Page 132 - 133.kṣetrapāladhyānam.
177.Page 133.āpaduddhāraṇadhyānam.
178.Page 134.liṅgadhyānam, sadāśivadhyānam, mahāsadāśivadhyānam.
179.Page 135.umāmaheśvaradhyānam, sukhāsīnadhyānam, umayāsahitadhyānam.
180.Page 135.candraśekharadhyānam, vṛṣārūḍadhyānam, vṛṣāntikadhyānam.
181.Page 136.bhujaṅgalalitanṛttadhyānam, bhujaṅgatrāsadhyānam, sandhyānṛttadhyānam.
182.Page 137.gaṅgādharadhyānam, gaṅgāvisarjanadhyānam, tripurāntakadhyānam.
183.Page 137.kalyāṇasundaradhyānam, ardhanārīśvaradhyānam, gajayuddhaśivadhyānam.
184.Page 138.jvareśadhyānam (jvarāpaghnadhyānam), śārdūlaharadhyānam, paśupateśvaradhyānam.
185.Page 138.kaṅkālaśivadhyānam, haryardhadhyānam, bhikṣāṭanadhyānam.
186.Page 138 - 139.sihmaghnadevadhyānam.
187.Page 139.caṇḍeśānugrahadhyānam, dakṣiṇāmūrtidhyānam.
188.Page 139.yogadakṣiṇāmūrtidhyānam, vīṇādakṣiṇāmūrtidhyānam.
189.Page 140.kālāntakadhyānam, kāmāridhyānam, lakulīśadhyānam, āpaduddhāraṇadhyānam, vaṭukadhyānam.
190.Page 141.kṣetrapāladhyānam, vīrabhadradhyānam, dakṣayajñaharadhyānam.
191.Page 141.gurumūrtidhyānam, aśvārūḍadhyānam.
192.Page 142.gajāntakadhyānam, jalandharāridhyānam, ekapādatrimūrtidhyānam.
193.Page 142.ekapādadhyānam, gaurīvarapradānadhyānam.
194.Page 143.cakradānadhyānam, gaurīlīlāsamanvitadhyānam, viṣāpaharaṇadhyānam.
195.Page 143.garuḍadāhakadhyānam, brahmaśiracchedadhyānam.
196.Page 144.kūrmasaṃhārakadhyānam, matsyasaṃhārakadhyānam.
197.Page 144.prārthanāmūrtidhyānam, raktabhikṣāṭanadhyānam.
198.Page 145.śiṣyabhāvadhyānam, aghorāstradhyānam.
199.Page 146.aṣṭādhyakṣasūtradhyānam (dakṣīṇāmūrtidhyānam), sundaramūrtidhyānam, appardhyānam.
200.Page 146.sambandhadhyānam, māṇikkavācakadhyānam, ḍiṇḍidhyānam, muṇḍidhyānam, sthānudhyānam.
201.Page 147.sadāśivamaṇḍalādhipatidhyānam.
202.Page 150 - 152.śāstṛdhyānam.
203.Page 152.akṣataliṅgadhyānam, puṣpaliṅgadhyānam, annaliṅgadhyānam.
204.Page 153 - 154.athadhyānam.
205.Page 154.triśūladhyānam, gopuradhyānam, brāhmīdhyānam.
206.Page 155.māheśvarīdhyānam, kaumāridhyānam, vaiṣṇavīdhyānam, vārāhīdhyānam, māhendrīdhyānam.
207.Page 156.cāmuṇḍādhyānam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ātmatatvadhyānam॥ dhyānaratnāvaliḥ। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ athottāya sadā prātaḥ hṛdayāṃboja garbhitam। dhyāyeddiṣṭaṃ nijālokaṃ cetasā paramākṣaram॥

Manuscript Ending

Page - 155, l - 25; cāmuṇḍī svarūpadhyānam। catubhujāṃ triṇetrāṃ ca kālamegha svarūpiṇīm। cāmuṇḍīṃ kārayeddhīmān kālameghasamaprabhām॥ kapāla śūla saṃyuktāṃ pāśaṃ ḍamarukaṃ tathā॥

Catalog Entry Status

Complete

Key

transcripts_001405

Reuse

License

Cite as

Dhyānaratnāvali, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373990