Aṃśumattantra - Parārthanityapūjāprāyaścittavidhi

Metadata

Bundle No.

T0680

Subject

Śaiva, Śaivasiddhānta, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001408

License

Type

Manuscript

Manuscript No.

T0680d

Title Alternate Script

अंशुमत्तन्त्र - परार्थनित्यपूजाप्रायश्चित्तविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

35

Folio Range of Text

156 - 190

Lines per Side

22

Folios in Bundle

264+22=286

Width

21 cm

Length

33 cm

Bundle No.

T0680

Miscellaneous Notes

For general information, see notes on T 0680a. This gives the parārthanityapūjāprāyaścittavidhi from the aṃśumattantra completely

Manuscript Beginning

Page - 156, l - 4; śivamayam - aṃśumatitantre parārthanityapūjāprāyaścittaṃ prāyaścittārtham। prāyaścittavidhiṃ vakṣye śrūyatāṃ ravisattama। prāyovināśamityuktaṃ cittaṃ sandhānamucyate। vināśasya tu saṃdhānaṃ prāyaścittamiti smṛtam। brāhme muhūrte kartavyā kriyā karma ca puṣkalam॥ prāhme muhūrtamārabhya kṣetrapālārcanādikam।

Manuscript Ending

Page - 189, l - 18; bhūpatistv anyathā caiva mahāmārī pravarttate। caturdaśāṣṭakalaśaiḥ snāpayet parameśvaram। navamāsādi varṣāntaṃ pūjāhīnantu saṃbhavet। paracakrabhayaṃ rājñaḥ bhūpastvanyathā bhavet। paṃcaśuddhiḥ kramaṃ kṛtvā sahasrakalaśaiḥ kramāt। ityaṃśumān tantre nityapūjā prāyaścitta vidhau ekonaṣaṣṭipaṭalaḥ। akhilāṇḍeśvarīsameta-agastīśvarāya namaḥ। śrīmadaghoraśivācāryaviracita prāyaścittavidhiḥ॥

Catalog Entry Status

Complete

Key

transcripts_001408

Reuse

License

Cite as

Aṃśumattantra - Parārthanityapūjāprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373993