Navarātripūjāvidhi
Manuscript No.
T0701c
Title Alternate Script
नवरात्रिपूजाविधि
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
21 - 26
Lines per Side
20
Folios in Bundle
49+2=51
Width
21 cm
Length
33 cm
Bundle No.
T0701
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Perumper kaṇḍikai
Manuscript Beginning
Page - 21, l - 7; athātassampravakṣyāmi devīmāhātmyam uttamam। navarātriṃ prakurvīta devīṃ tatra prapūjayet॥ śivaśakti mahādevīṃ tatra prapūjayet। śivaśakti mahādevi parāśakti maheśvarī ॥
Manuscript Ending
Page - 26, l - 11; bhūridānaṃ tataḥ kṛtvā caratyetadvātottamam। udyāpanañca kartavyaṃ yathā vibhavavistaraiḥ॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। iti devi viṣaye navarātripūjāvidhānaṃ sampūrṇam॥ kaṇṇasvahastalikhitam॥
Catalog Entry Status
Complete
Key
transcripts_001472
Reuse
License
Cite as
Navarātripūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374057