Navarātrivratodyāpana
Manuscript No.
T0701d
Title Alternate Script
नवरात्रिव्रतोद्यापन
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
26 - 34
Lines per Side
20
Folios in Bundle
49+2=51
Width
21 cm
Length
33 cm
Bundle No.
T0701
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Perumper kaṇḍikai
Manuscript Beginning
Page - 26, l - 16; athātassaṃpravakṣyāmi śṛṇudhvaṃ munipuṅgavāḥ। kalpoktena vidhānena mahānavami pūjanam॥ navavarṣā trivarṣaṃ ekavarṣamācaret। udyāpanaṃ ca kartavyaṃ kārayet vratasiddhidam॥
Manuscript Ending
Page - 34, l - 10; daśame'hani pūrṇāhutiṃ hutvā agnisthaṃ kumbhe saṃyojya kalaśodyāpanakāle godānādi daśadānaṃ nikṛtvā dampatipūjāṃ kṛtvā kalaśapratimādānañca kṛtvā bhūridānāni kuryāt। iti devi viṣaye navarātrivratodyāpanaṃ sampūrṇam॥ tripurasundaryai namaḥ॥ māsabhādrapade śukle prathamāyāṃ śubhe dine। dhvajārohaṃ tu kartavyaṃ daśamāṃ tīrthamuttamam॥ nāḍunmaśavihīne tu pūrvatīrthamanusmaran॥
Catalog Entry Status
Complete
Key
transcripts_001473
Reuse
License
Cite as
Navarātrivratodyāpana,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374058