Antyeṣṭividhi
Manuscript No.
T0714a
Title Alternate Script
अन्त्येष्टिविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
36
Folio Range of Text
1 - 35A
Lines per Side
26
Folios in Bundle
44+1=45
Width
21 cm
Length
33 cm
Bundle No.
T0714
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Perumper kaṇḍikai. There is an extra page at the beginning which records the contents of the text. This text is in prayoga form
Text Contents
1.Page 1 - 35.antyeṣṭividhi.
2.Page 35 - 35A.sañcayanavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ। antyeṣṭiḥ - rudrabaliḥ। atha guruḥ snānaḥ(taḥ) bhasmadhāraṇaṃ kṛtvā śiṣyajñāti vapanaṃ kṛtvānaṃtaraṃ śiṣya jñāti(sya) snānamācaret। anuṣṭhānaṃ ca sūkṣmamaṃtramuccaran astravardhaniṃ ca taṇḍula tila gandha puṣpa tāṃbūla yajñopavīta ṣaḍtriṃśaddarbha pretakūrcaṃ gṛhītvā
Manuscript Ending
Page - 35A, l - 1; hṛdayamukhaśiro'sthīni satyāṃ mantrairuddhṛtya trikāṣṭakoparisthitvā śarkarāpayasi kṣipet॥ tataḥ śucau deśa sthāpayet । yadi vā samudrāditīrthajale kṣipet। tadbhasmasaṃhṛtya (bhramyakṣipet) asthisañcayanavidhḥy samāpataḥ। śubham astu। antyeṣṭividhiḥ samāptaḥ॥ 460॥
Catalog Entry Status
Complete
Key
transcripts_001497
Reuse
License
Cite as
Antyeṣṭividhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374082