Rudrabaliprayoga
Manuscript No.
T0714b
                                Title Alternate Script
रुद्रबलिप्रयोग
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
11
                                Folio Range of Text
35A - 44
                                Lines per Side
26
                                Folios in Bundle
44
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0714
                                Other Texts in Bundle
Miscellaneous Notes
This gives an account of rudrabali in prayoga form
                                Manuscript Beginning
Page - 35A, l - 7; rudrabaliḥ - udyāne taṭāke nadītīre vā maṇḍapaṃ prabhāyāṃ vidhāya vitānādyairalaṃkṛtya maṇḍapādimadhye - 461। haste pramāṇena caturaśraṃ mekhalaṃ kuṇḍaṃ kṛtvā pāvye - hastadvaya pramāṇena caturaśraṃ ṣaḍaṅgulo 462। stheyaṃ vediṃ kṛtvā gomayenopalipet। vedimadhye vrīhitaṇḍulatilamāṣa mudgādi dhānyarāśau nikṣipya tanmadhye padmamālikhyaṃ īśānādikoṣṭe kumbhacatuṣṭayaṃ paścimakoṣṭacatuṣṭaye kumbhacatuṣṭayamadhye śivakumbhaṃ dakṣiṇottarakoṣṭayoḥ kumbhatrayaṃ nidhāya --- ॥
                                Manuscript Ending
Page - 44, l - 5; rudrāya baliṃ dadāmi। bhīmāya baliṃ dadāmi। śaṃkarāya baliṃ dadāmi। nīlalohitāya baliṃ dadāmi। bhavodbhavāya baliṃ dadāmi। kapālīśāya baliṃ dadāmi। āka॥ tarpaṇabaliḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001498
                                Reuse
License
Cite as
            Rudrabaliprayoga, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374083        
    
