Rudrabaliprayoga
Manuscript No.
T0714b
Title Alternate Script
रुद्रबलिप्रयोग
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
35A - 44
Lines per Side
26
Folios in Bundle
44
Width
21 cm
Length
33 cm
Bundle No.
T0714
Other Texts in Bundle
Miscellaneous Notes
This gives an account of rudrabali in prayoga form
Manuscript Beginning
Page - 35A, l - 7; rudrabaliḥ - udyāne taṭāke nadītīre vā maṇḍapaṃ prabhāyāṃ vidhāya vitānādyairalaṃkṛtya maṇḍapādimadhye - 461। haste pramāṇena caturaśraṃ mekhalaṃ kuṇḍaṃ kṛtvā pāvye - hastadvaya pramāṇena caturaśraṃ ṣaḍaṅgulo 462। stheyaṃ vediṃ kṛtvā gomayenopalipet। vedimadhye vrīhitaṇḍulatilamāṣa mudgādi dhānyarāśau nikṣipya tanmadhye padmamālikhyaṃ īśānādikoṣṭe kumbhacatuṣṭayaṃ paścimakoṣṭacatuṣṭaye kumbhacatuṣṭayamadhye śivakumbhaṃ dakṣiṇottarakoṣṭayoḥ kumbhatrayaṃ nidhāya --- ॥
Manuscript Ending
Page - 44, l - 5; rudrāya baliṃ dadāmi। bhīmāya baliṃ dadāmi। śaṃkarāya baliṃ dadāmi। nīlalohitāya baliṃ dadāmi। bhavodbhavāya baliṃ dadāmi। kapālīśāya baliṃ dadāmi। āka॥ tarpaṇabaliḥ॥
Catalog Entry Status
Complete
Key
transcripts_001498
Reuse
License
Cite as
Rudrabaliprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374083