[Navagrahayajñavidhi]

Metadata

Bundle No.

T0721

Subject

Navagraha, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001505

License

Type

Manuscript

Manuscript No.

T0721a

Title Alternate Script

[नवग्रहयज्ञविधि]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

18

Folio Range of Text

1 - 18

Lines per Side

30

Folios in Bundle

26+1=27

Width

21 cm

Length

33 cm

Bundle No.

T0721

Miscellaneous Notes

There is an extra page at the beginning which records the contents of this bundle

Text Contents

1.Page 1.vāyuvaruṇakuberaīśānamantrāḥ.
2.Page 1 - 17.navagrahayajñavidhi.
3.Page 17 - 18.navagrahayajñavidhi.
See more

Manuscript Beginning

Page - 1, l - 2; hariḥ om। varuṇan। imaṃ me varuṇaśrudhīhavaṃ adhyāca mṛḍaya tvāmavasyurācake। tatvāyāmi brahmaṇā vaṃdamānaḥ tadāśāste yajamāno havirbhiḥ। aheḍamāno varuṇe havodhyuruśaṃ samāna āyuḥ pramoṣīḥ। vāyuḥ॥ āno niyudbhiḥ śatinībhiradhvaraṃ। sahasriṇībhiradhvaṃ। sahastriṇībhirupayāhi yajñaṃ। vāyo asmin haviṣimādayasva॥

Manuscript Ending

Page - 18, l - 5; śukraṃ te anyadindrāṇīndra marutvaśśukrāya, śamagnīyamāya prajāpateneti śanaiścarāya॥ kayānaścitra āyaṃgaur namo astu sarpebhyo iti rāhave॥ ketuṃ kraṇvan sacitracitraṃ brahmā devānāmiti ketave ॥ hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001505

Reuse

License

Cite as

[Navagrahayajñavidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374090