[Snānavidhi]
Manuscript No.
T0721b
Title Alternate Script
[स्नानविधि]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
3
Folio Range of Text
18 - 20
Lines per Side
34
Folios in Bundle
26+1=27
Width
21 cm
Length
33 cm
Bundle No.
T0721
Other Texts in Bundle
Manuscript Beginning
Page - 18, l - 11; hariḥ om। prāṇānāyamya, mamopātta + śubhatithau mama janmaprabhṛti etat kṣaṇaparyantaṃ madhye sambhāvitānāṃ, samastapāpānāṃ sadyaḥ apanodanadvārā śrīparameśvaraprītyarthaṃ bālaśukāmbikāsametasthiravāsapurīśvarasvāmi sannidhau samasta harihara brāhmaṇa guru devatā sannidhau gaṃgādi sarvatīrtha prātasnānamahaṃ kariṣye। atikrūramahākāya kalpāntakadahanopama - bhairavāya namastubhyaṃ anujñāṃ dātumarhasi॥
Manuscript Ending
Page - 20, l - 8; ekecāsmat kule jātāḥ, aputrā putrajā mṛtāḥ, te gṛhṇantu mayā dattaṃ vastraniṣpīḍanodakaṃ śikhodaprakṣepaṇa mantraṃ latā vṛkṣeṣu gulmeṣu jāyante pitaro mama। teṣāmāpyaya nātha yi idamantu śikhodakam॥
Catalog Entry Status
Complete
Key
transcripts_001506
Reuse
License
Cite as
[Snānavidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374091