Mānasāra
Manuscript No.
T0750a
Title Alternate Script
मानसार
Subject Description
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
434
Folio Range of Text
1 - 434
No. of Divisions in Text
80
Range of Divisions in Text
1 - 80
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
554+5=559
Width
21 cm
Length
33 cm
Bundle No.
T0750
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 20847. There are five extra pages in the beginning, of which the first four pages record the contents of the text and the fifth page gives the title of the text. In this text chapters 26 and 27 are not included. Two chapters have colophons that describe them as paṭala 42. After the 44th chapter, instead of the 45th, the chapter that follows is 41. The 45th appears after the 48th chapter, after which is given the 50th. Chapters 70 and 71 do not appear, but there is an unnumbered paṭala which could be one of these
Text Contents
1.Page 1 - 6.mānasūtravidhi prathamaḥ.
2.Page 6 - 10.vāstulakṣaṇavidhi dvitīyaḥ.
3.Page 10 - 12.vāstuhomavidhi tṛtīyaḥ.
4.Page 12 - 19.prathameṣṭakāvidhi caturthaḥ.
5.Page 19 - 24.upapīṭhavidhi pañcamaḥ.
6.Page 24 - 34.adhiṣṭhānalakṣaṇam ṣaṣṭhaḥ.
7.Page 34 - 37.nirmālyadvāralakṣaṇam saptamaḥ.
8.Page 38 - 42.pādalakṣaṇam aṣṭamaḥ.
9.Page 42 - 46.bodhikālakṣaṇam navamaḥ.
10.Page 47 - 51.phalakālakṣaṇam daśamaḥ.
11.Page 51 - 54.vedikālakṣaṇam ekādaśaḥ.
12.Page 54 - 55.jālakalakṣaṇam dvādaśaḥ.
13.Page 55 - 58.pañjaralakṣaṇam trayodaśaḥ.
14.Page 58 - 60.kumbhamadhyādilakṣaṇam caturdaśaḥ.
15.Page 60 - 61.vṛttasphuṭikalakṣaṇam pañcadaśaḥ.
16.Page 61 - 63.dvāralakṣaṇam ṣoḍaśaḥ.
17.Page 64.kampadvāralakṣaṇam saptadaśaḥ.
18.Page 65 - 68.prastaralakṣaṇam aṣṭādaśaḥ.
19.Page 68 - 71.galabhūṣaṇavidhi ekonaviṃśaḥ.
20.Page 71 - 73.śikharalakṣaṇam viṃśaḥ.
21.Page 73 - 75.nāsikālakṣaṇam ekaviṃśaḥ.
22.Page 75 - 79.mānalakṣaṇam dvāviṃśaḥ.
23.Page 80 - 81.āyādilakṣaṇam trayoviṃśaḥ.
24.Page 81 - 85.nāgarādilakṣaṇam caturviṃśaḥ.
25.Page 86 - 90.garbhanyāsalakṣaṇam pañcaviṃśaḥ.
26.Page 91 - 139.ekatalādividhi aṣṭaviṃśaḥ.
27.Page 139 - 141.prākāravidhi ekonatriṃśaḥ.
28.Page 142 - 151.maṇḍapalakṣaṇam triṃśaḥ.
29.Page 151 - 173.gopuralakṣaṇam ekatriṃśaḥ.
30.Page 173 - 178.parivāralakṣaṇam dvātriṃśaḥ.
31.Page 178 - 186.pratimā mānavidhi trayastriṃśaḥ.
32.Page 186 - 203.pratimālakṣaṇam catustriṃśaḥ.
33.Page 203 - 247.pratimālakṣaṇam pañcatriṃśaḥ.
34.Page 248 - 255.pratimālakṣaṇam ṣaṭtriṃśaḥ.
35.Page 255 - 260.pratimālakṣaṇam saptatriṃśaḥ.
36.Page 260 - 263.devamandiralakṣaṇam aṣṭratriṃśaḥ.
37.Page 263 - 268.rājaveśmalakṣaṇam ekonacatvāriṃśaḥ.
38.Page 268 - 282.ekatalādividhi catvāriṃśaḥ.
39.Page 282 - 284.maṇḍapālaṅkāravidhi ekacatvāriṃśaḥ.
40.Page 284 - 288.sūkṣmaharmyalakṣaṇam dvicatvāriṃśaḥ.
41.Page 288 - 292.sopānalakṣaṇam dvicatvāriṃśaḥ.
42.Page 293 - 294.śanilakṣaṇam tricatvāriṃśaḥ.
43.Page 294 - 297.bimbonnatavidhi catuścatvāriṃśaḥ.
44.Page 297 - 301.vāstuvinyāsavidhi ekacatvāriṃśaḥ.
45.Page 301 - 319.rathalakṣaṇam ṣaṭcatvāriṃśaḥ.
46.Page 319 - 321.simhāsanalakṣaṇam saptacatvāriṃśaḥ.
47.Page 321 - 324.gajaguhaliṅgam aṣṭācatvāriṃśaḥ.
48.Page 325 - 327.muṣṭiliṅgam pañcacatvāriṃśaḥ.
49.Page 328 - 332.dhvajadaṇḍalakṣaṇam pañcāśattamaḥ.
50.Page 332 - 335.śaktilakṣaṇam ekapañcāśattamaḥ.
51.Page 335 - 339.madhukarasyalakṣaṇam dvipañcāśattamaḥ (madhūcchiṣṭenapratimākaraṇavidhi).
52.Page 339 - 342.devaśaktipratiṣṭhā tripañcāśatpaṭala.
53.Page 342 - 344.kṣetrapālalakṣaṇam catuḥpañcāśattamaḥ.
54.Page 344 - 348.muṣṭiliṅgaśaktisthāpanam pañcapañcāśattamaḥ.
55.Page 348 - 351.viṣṇuśaktividhi ṣaṭpañcāśattamaḥ.
56.Page 351 - 358.śaktilakṣaṇam saptapañcāśattamaḥ.
57.Page 359 - 361.prākāramaṇḍapalakṣaṇam aṣṭapañcāśattamaḥ.
58.Page 361 - 364.liṅgaśaktivimānabhedaḥ ekonaṣaṣṭitamaḥ.
59.Page 364 - 368.dvārapālalakṣaṇam ṣaṣṭitamaḥ.
60.Page 368 - 374.prabhālakṣaṇam ekaṣaṣṭitamaḥ.
61.Page 374 - 378.kṛṣṇalakṣaṇam dviṣaṣṭitamaḥ.
62.Page 378 - 385.dvārapālāṅgopāṅgavidhi.
63.Page 385 - 387.mānuṣa ārṣadvārapālavidhi catuṣṣaṣṭitamaḥ.
64.Page 388 - 391.yogādyāryalakṣaṇam pañcaṣaṣṭitamaḥ.
65.Page 391 - 397.puruṣottamalakṣaṇam ṣaṭṣaṣṭitamaḥ.
66.Page 397 - 398.ākāraikādeśilakṣaṇam.
67.Page 399 - 402.āryaśaktilakṣaṇam aṣṭaṣaṣṭitamaḥ.
68.Page 402 - 405.aṣṭāviṃśatiśāstravidhi ekonasaptatitamaḥ.
69.Page 405 - 407.citranālavidhi saptatitamaḥ.
70.Page 407 - 414.prākāradvāralakṣaṇam dvisaptatitamaḥ.
71.Page 414 - 416.vināyakaparivāravidhi trisaptatitamaḥ.
72.Page 416 - 418.guhaparivāravidhi catus saptatitamaḥ.
73.Page 418 - 420.ācāryaparivāravidhi pañcasaptatitamaḥ.
74.Page 420 - 422.bhadrakālīparivāravidhi ṣaṭsaptatitamaḥ.
75.Page 422 - 423.ekatalam saptasaptatitamaḥ.
76.Page 423 - 426.upagrīvalakṣaṇam aṣṭasaptatitamaḥ.
77.Page 426 - 431.maṭhavāsalakṣaṇam ekonāśītitamaḥ.
78.Page 431 - 434.vasantamaṇḍapavidhi aśītitamaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ciṟpacāttiram mānasāraḥ॥ aḻakiyanampiyuṭaiyatāsan eṭu॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ āḻvār tiruvaṭikaLile - - - śrīgurave namaḥ॥ prathamaṃ tu mahādevaṃ sarvalokaika nāyakaṃ। mahāparvatamadhye tu pārvatīsahitaṃ param॥ viṣṇuṃ viriñci natvā tu śrīpāde'stra yojitaḥ।
Manuscript Ending
Page - 434, l - 7; dvipādaṃ pādatuṅge tu tripādaṃ mañcamānakam। vedituṅge tu pādaṃ vā tripādaṃ kantarodayam॥ dvipādaṃ śikharañaiva śivāṃśaṃ sthūpikodayam । ityevaṃ gaṇyamānaṃ tu sarvasāmpatsamṛddhidam॥ athavā viparītañcet sarvadoṣaṃ dhanaṃ kṣayam। tasmātsarvaprayatnena gaṇyamānaṃ śubhaṃ bhavet॥ iti manasāre [mānasāre] vātuśāstre vidhānonāma aṣṭātipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001552
Reuse
License
Cite as
Mānasāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374137