Subhāṣitatriśatī

Metadata

Bundle No.

T0806

Subject

Kāvya, Śataka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001648

License

Type

Manuscript

Manuscript No.

T0806a

Title Alternate Script

सुभाषितत्रिशती

Author of Text

Bhartṛhari

Author of Text Alternate Script

भर्तृहरि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

36

Folio Range of Text

1 - 36

Lines per Side

32

Folios in Bundle

78+3=81

Width

21 cm

Length

33 cm

Bundle No.

T0806

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to B. N. Vasudevan Namboodiri, Bhadrakāli Mattappalli, Cochin. There are two texts in this bundle each has been paginated separately. There are 3 extra pages in this bundle, of which two pages at the beginning of the first text and one at the beginning of secord text. This text consists of three śatakas namely: vairāgyaśataka, śṛṅgāraśataka and nītiśataka of bhartṛhari. There are two extra pages in the beginning of this text, the first of which records the contents of the bundle and the second page records the title of this text

Manuscript Beginning

Page - 1, l - 1; hariḥ। śrīgaṇapataye namaḥ। avighnamastu। atha bhartṛhariproktāni vairāgyaśṛṅgāranītiśatakāni likhyante। tatra prathamaṃ vairāgyaśatakam ārabhyate - cūḍottaṃsitacārucandrakalitā cañcācchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyo daśāgre sphuran। antasphūrjadapāramohatimira prāgbhāram ucchedayan cetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ॥ bhrāntaṃ deśamanekadurgaviṣamaṃ prāptaṃ na kiñcitphalaṃ tyaktvā jāti kulābhimānamucitaṃ sevā kṛtā niṣphalā। bhuktaṃ mānavivarjitaṃ paragṛheṣvāśaṅkayā kākavat tṛṣṇo jṛmbhasi pāpakarma piśune nādyāpi santuṣyasi॥

Manuscript Ending

Page - 36, l - 19; vane jale śatru davāgni madhye mahārṇave parvatamastake vā। suptaṃ pramattaṃ viṣamasthitaṃ vā rakṣanti puṇyāni purā kṛtāni॥ bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvojanaḥ sujanatāmupayāti tasya। kṛtsnā ca bhūrbhavati sannidhi ratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya॥ ॥ iti bhartṛhariyogīndra kṛtau subhāṣite triśatyāṃ nītiśatakaṃ samāptam॥ ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ kālidevadharaṇī surālaye rājate mahiṣa śāsinī śivā। tāmahaṃ manasi sādhu santataṃ cintayāmi guṇasampadāptaye॥ śrīkṛṣṇāya parabrahmaṇe namaḥ। śrīgurubhyo namaḥ। śrīkṛṣṇāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001648

Reuse

License

Cite as

Subhāṣitatriśatī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374233