Subhāṣitatriśatī
Manuscript No.
T0806a
Title Alternate Script
सुभाषितत्रिशती
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
36
Folio Range of Text
1 - 36
Lines per Side
32
Folios in Bundle
78+3=81
Width
21 cm
Length
33 cm
Bundle No.
T0806
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to B. N. Vasudevan Namboodiri, Bhadrakāli Mattappalli, Cochin. There are two texts in this bundle each has been paginated separately. There are 3 extra pages in this bundle, of which two pages at the beginning of the first text and one at the beginning of secord text. This text consists of three śatakas namely: vairāgyaśataka, śṛṅgāraśataka and nītiśataka of bhartṛhari. There are two extra pages in the beginning of this text, the first of which records the contents of the bundle and the second page records the title of this text
Manuscript Beginning
Page - 1, l - 1; hariḥ। śrīgaṇapataye namaḥ। avighnamastu। atha bhartṛhariproktāni vairāgyaśṛṅgāranītiśatakāni likhyante। tatra prathamaṃ vairāgyaśatakam ārabhyate - cūḍottaṃsitacārucandrakalitā cañcācchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyo daśāgre sphuran। antasphūrjadapāramohatimira prāgbhāram ucchedayan cetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ॥ bhrāntaṃ deśamanekadurgaviṣamaṃ prāptaṃ na kiñcitphalaṃ tyaktvā jāti kulābhimānamucitaṃ sevā kṛtā niṣphalā। bhuktaṃ mānavivarjitaṃ paragṛheṣvāśaṅkayā kākavat tṛṣṇo jṛmbhasi pāpakarma piśune nādyāpi santuṣyasi॥
Manuscript Ending
Page - 36, l - 19; vane jale śatru davāgni madhye mahārṇave parvatamastake vā। suptaṃ pramattaṃ viṣamasthitaṃ vā rakṣanti puṇyāni purā kṛtāni॥ bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvojanaḥ sujanatāmupayāti tasya। kṛtsnā ca bhūrbhavati sannidhi ratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya॥ ॥ iti bhartṛhariyogīndra kṛtau subhāṣite triśatyāṃ nītiśatakaṃ samāptam॥ ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ kālidevadharaṇī surālaye rājate mahiṣa śāsinī śivā। tāmahaṃ manasi sādhu santataṃ cintayāmi guṇasampadāptaye॥ śrīkṛṣṇāya parabrahmaṇe namaḥ। śrīgurubhyo namaḥ। śrīkṛṣṇāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001648
Reuse
License
Cite as
Subhāṣitatriśatī,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374233