Bhadrotpattisaṅgraha

Metadata

Bundle No.

T0806

Subject

Śaiva, Śaivasiddhānta, Saṅgraha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001649

License

Type

Manuscript

Manuscript No.

T0806b

Title Alternate Script

भद्रोत्पत्तिसङ्ग्रह

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

42

Folio Range of Text

1 - 42

Lines per Side

32

Folios in Bundle

78+3=81

Width

21 cm

Length

33 cm

Bundle No.

T0806

Other Texts in Bundle

Miscellaneous Notes

For general information, see T 0806a. There is an extra page at the beginning of this text which records the title

Manuscript Beginning

Page - 1, l - 1; ॥hariḥ śrīgaṇapataye namaḥ॥ avighnam astu॥ bhadrotpattisaṅgrahaḥ॥ athātaḥ sampravakṣyāmi bhadrakālyāḥ samudbhavam। adbhutāni ca kāryāṇimattaḥ śruṇu mahīsura॥ rudrasya tanayā sādhvī bhadrakālī maheśvarī। bhadrāya jagatāṃ devī yāni yāni sanātanī॥ karmāṇi cakre kalyāṇī kalyāṇisumahānti ca। tāni tāni śṛṇu śrīmacchivaśarmāddvijjottama॥

Manuscript Ending

Page - 42, l - 11; putrārthī putramāpnoti dhanārthī dhanamaśnute dharmārthakāmamokṣārthī sarvāṃstānabhivindati। likhitaṃ pustake yasmin kālīmāhātmyamuttamam। tatkare vahatāṃ nṛṛṇāṃ bhūtadroho na jāyate॥ idaṃ tu yasmin bhavane'sti pustakaṃ tadāsthitastrīyuvavṛddhabālakāḥ। na jātu rogairabhibhūtimāpnuyur masūrikādyairapi kiṃ tato paraiḥ॥ śṛṇvatīnāmidaṃ strīṇām avaidhavyaṃ phalaṃ śubham। santatiścārtha samprātti rante muktiśca siddhyati॥ ॥iti śrīmārkaṇḍeyapurāṇe bhadrotpattiprakaraṇe navamo'dhyāyaḥ॥ śubham astu॥ śrībhadrakālyai namaḥ॥ śubham astu। ādāya prathita prasūna vipinā vasasya gaurīpateḥ pādāmbhojayugaṃ bhavābhavaharaṃ prācīnapuṃsaḥ param। todaṃ yo harivat karoti kariṇāṃ pradveṣiṇāmaśramaṃ śrīdāmodarasiṃhanāma nṛpates tasyāstu rekhā ciram। gurunikarakaṭākṣāprekṣayā svecchayā vā। kamala nayana kāntā cintayānantayā vā karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001649

Reuse

License

Cite as

Bhadrotpattisaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374234