Bhadrotpattisaṅgraha
Manuscript No.
T0806b
                                Title Alternate Script
भद्रोत्पत्तिसङ्ग्रह
                                Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
42
                                Folio Range of Text
1 - 42
                                Lines per Side
32
                                Folios in Bundle
78+3=81
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0806
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0806a. There is an extra page at the beginning of this text which records the title
                                Manuscript Beginning
Page - 1, l - 1; ॥hariḥ śrīgaṇapataye namaḥ॥ avighnam astu॥ bhadrotpattisaṅgrahaḥ॥ athātaḥ sampravakṣyāmi bhadrakālyāḥ samudbhavam। adbhutāni ca kāryāṇimattaḥ śruṇu mahīsura॥ rudrasya tanayā sādhvī bhadrakālī maheśvarī। bhadrāya jagatāṃ devī yāni yāni sanātanī॥ karmāṇi cakre kalyāṇī kalyāṇisumahānti ca। tāni tāni śṛṇu śrīmacchivaśarmāddvijjottama॥
                                Manuscript Ending
Page - 42, l - 11; putrārthī putramāpnoti dhanārthī dhanamaśnute dharmārthakāmamokṣārthī sarvāṃstānabhivindati। likhitaṃ pustake yasmin kālīmāhātmyamuttamam। tatkare vahatāṃ nṛṛṇāṃ bhūtadroho na jāyate॥ idaṃ tu yasmin bhavane'sti pustakaṃ tadāsthitastrīyuvavṛddhabālakāḥ। na jātu rogairabhibhūtimāpnuyur masūrikādyairapi kiṃ tato paraiḥ॥ śṛṇvatīnāmidaṃ strīṇām avaidhavyaṃ phalaṃ śubham। santatiścārtha samprātti rante muktiśca siddhyati॥ ॥iti śrīmārkaṇḍeyapurāṇe bhadrotpattiprakaraṇe navamo'dhyāyaḥ॥ śubham astu॥ śrībhadrakālyai namaḥ॥ śubham astu। ādāya prathita prasūna vipinā vasasya gaurīpateḥ pādāmbhojayugaṃ bhavābhavaharaṃ prācīnapuṃsaḥ param। todaṃ yo harivat karoti kariṇāṃ pradveṣiṇāmaśramaṃ śrīdāmodarasiṃhanāma nṛpates tasyāstu rekhā ciram। gurunikarakaṭākṣāprekṣayā svecchayā vā। kamala nayana kāntā cintayānantayā vā karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001649
                                Reuse
License
Cite as
            Bhadrotpattisaṅgraha, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374234        
    
