Nānāmūrtidhyānāni
Manuscript No.
T0822a
                                Title Alternate Script
नानामूर्तिध्यानानि
                                Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
78
                                Folio Range of Text
1 - 10, 200 - 217, 325 - 327, 480 - 481, 596 - 639
                                Lines per Side
20
                                Folios in Bundle
639+11=650
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0822
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kūhattu madam, Tirunelveli. There are 11 extra pages in the beginning which record the contents of the text
                                Text Contents
1.Page 1.vṛṣaśaktidhyānam.
                                            2.Page 1.balipīṭhaśaktidhyānam.
                                            3.Page 1.jyeṣṭhādevīdhyānam.
                                            4.Page 1 - 2.kalyāṇarūpadhyānam.
                                            5.Page 2.śivāgnidhyānam.
                                            6.Page 3.pañcamukhabhairavadhyānam.
                                            7.Page 4.candraśekharadhyānam.
                                            8.Page 4.śayanālayamūrtidhyānam.
                                            9.Page 4 - 5.astradevardhyānam.
                                            10.Page 5.jvaradevadhyānam.
                                            11.Page 6 - 8.śivāṣṭottaraśatanāmāvaliḥ.
                                            12.Page 8.kalyāṇavīrabhadradhyānam.
                                            13.Page 9 - 10.devyaṣṭottaraśatanāmāvaliḥ.
                                            14.Page 200.vṛṣabhadhyānam.
                                            15.Page 201.dvāragaṇanāthadhyānam.
                                            16.Page 201.dvāranandikeśvaradhyānam.
                                            17.Page 201 - 202.vighneśvaradhyānam.
                                            18.Page 202.vighneśvarīdhyānam.
                                            19.Page 202.śaktigaṇapatidhyānam.
                                            20.Page 202.ṣaṇmukhadhyānam.
                                            21.Page 203.ekamukhasubrahmaṇyadhyānam.
                                            22.Page 203 - 204.devasenādhyānam.
                                            23.Page 204.vallīdhyānam.
                                            24.Page 204.tāṇḍaveśvaradhyānam.
                                            25.Page 205.somāskandadhyānam.
                                            26.Page 205.somāskandaśaktidhyānam.
                                            27.Page 205.candraśekharadhyānam.
                                            28.Page 206.kalyāṇasundaradhyānam.
                                            29.Page 206 - 207.liṅgodbhavadhyānam.
                                            30.Page 207.gaurīdhyānam.
                                            31.Page 207 - 208.sthāvaramanonmanīdhyānam.
                                            32.Page 208.manonmanīdhyānam.
                                            33.Page 208.gaurīdhyānam.
                                            34.Page 208.bhadrakālīdhyānam.
                                            35.Page 208 - 209.reṇukādevīdhyānam.
                                            36.Page 209.śāstṛdhyānam.
                                            37.Page 209.bhairavadhyānam.
                                            38.Page 209.caṇḍeśvaradhyānam.
                                            39.Page 209 - 210.bhikṣāṭanadhyānam.
                                            40.Page 210.māṇikyavācakadhyānam.
                                            41.Page 210.mṛtyuñjayadhyānam.
                                            42.Page 210 - 212.haṃsadhyānam.
                                            43.Page 213.brāhmīdhyānam.
                                            44.Page 213.māheśvarīdhyānam.
                                            45.Page 213.kaumārīdhyānam.
                                            46.Page 213 - 214.vaiṣṇavīdhyānam.
                                            47.Page 214.vārāhīdhyānam.
                                            48.Page 214.indrāṇīdhyānam.
                                            49.Page 214.cāmuṇḍādhyānam.
                                            50.Page 214 - 215.vīrabhadradhyānam.
                                            51.Page 215 - 217.vighneśvaradhyānam.
                                            52.Page 325.pādukādhyānam.
                                            53.Page 326 - 327.divyaliṅgadhyānam.
                                            54.Page 327.nṛttagaṇapatidhyānam.
                                            55.Page 448 - 473.śivasahasranāmāvaliḥ.
                                            56.Page 480 - 481.śivāgnidhyānam.
                                            57.Page 596 - 639.devatādhyānāni.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ॥nānāmūrtidhyānam॥ - vṛṣabheśvaraśakti kakudhyānam - jvālordhvakeśāṃ sudaṃṣṭrāṃ triṇetrāṃ nāsādvayī veda kucābhiyuktām। bāṇā ca pañca varābhayaśva vṛṣasya śaktiṃ vṛṣadeva vāme॥ balipīṭhaśakti kakudhyānam - añjanaprabhām analalocanatrayāṃ karpūracandanadharāṃ kamalāsanasthām। kastūrīhimaja kuṅkumapaṅkajobhāṃ mañjīra mañjulapadāṃ namatāṃ janānām॥
                                Manuscript Ending
Page - 639, l - 21; jalandharavadhaṃ caiva ekapādaṃ trimūrtikam। ekamūrtyekapādaṃ ca tathā gaurī - - - ॥ cakradānasvarūpaṃ ca gaurī līlāsamanvitam। viṣāpaharaṇaṃ caiva garuḍadāhakameva ca॥ tathā brahmaśiraśchedaṃ - - -
                                Catalog Entry Status
Complete
                                Key
transcripts_001666
                                Reuse
License
Cite as
            Nānāmūrtidhyānāni, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374251        
    
