Nānāmūrtidhyānāni

Metadata

Bundle No.

T0822

Subject

Dhyāna, Śloka

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001666

License

Type

Manuscript

Manuscript No.

T0822a

Title Alternate Script

नानामूर्तिध्यानानि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

78

Folio Range of Text

1 - 10, 200 - 217, 325 - 327, 480 - 481, 596 - 639

Lines per Side

20

Folios in Bundle

639+11=650

Width

21 cm

Length

33 cm

Bundle No.

T0822

Miscellaneous Notes

Copied from a MS belonging to Kūhattu madam, Tirunelveli. There are 11 extra pages in the beginning which record the contents of the text

Text Contents

1.Page 1.vṛṣaśaktidhyānam.
2.Page 1.balipīṭhaśaktidhyānam.
3.Page 1.jyeṣṭhādevīdhyānam.
4.Page 1 - 2.kalyāṇarūpadhyānam.
5.Page 2.śivāgnidhyānam.
6.Page 3.pañcamukhabhairavadhyānam.
7.Page 4.candraśekharadhyānam.
8.Page 4.śayanālayamūrtidhyānam.
9.Page 4 - 5.astradevardhyānam.
10.Page 5.jvaradevadhyānam.
11.Page 6 - 8.śivāṣṭottaraśatanāmāvaliḥ.
12.Page 8.kalyāṇavīrabhadradhyānam.
13.Page 9 - 10.devyaṣṭottaraśatanāmāvaliḥ.
14.Page 200.vṛṣabhadhyānam.
15.Page 201.dvāragaṇanāthadhyānam.
16.Page 201.dvāranandikeśvaradhyānam.
17.Page 201 - 202.vighneśvaradhyānam.
18.Page 202.vighneśvarīdhyānam.
19.Page 202.śaktigaṇapatidhyānam.
20.Page 202.ṣaṇmukhadhyānam.
21.Page 203.ekamukhasubrahmaṇyadhyānam.
22.Page 203 - 204.devasenādhyānam.
23.Page 204.vallīdhyānam.
24.Page 204.tāṇḍaveśvaradhyānam.
25.Page 205.somāskandadhyānam.
26.Page 205.somāskandaśaktidhyānam.
27.Page 205.candraśekharadhyānam.
28.Page 206.kalyāṇasundaradhyānam.
29.Page 206 - 207.liṅgodbhavadhyānam.
30.Page 207.gaurīdhyānam.
31.Page 207 - 208.sthāvaramanonmanīdhyānam.
32.Page 208.manonmanīdhyānam.
33.Page 208.gaurīdhyānam.
34.Page 208.bhadrakālīdhyānam.
35.Page 208 - 209.reṇukādevīdhyānam.
36.Page 209.śāstṛdhyānam.
37.Page 209.bhairavadhyānam.
38.Page 209.caṇḍeśvaradhyānam.
39.Page 209 - 210.bhikṣāṭanadhyānam.
40.Page 210.māṇikyavācakadhyānam.
41.Page 210.mṛtyuñjayadhyānam.
42.Page 210 - 212.haṃsadhyānam.
43.Page 213.brāhmīdhyānam.
44.Page 213.māheśvarīdhyānam.
45.Page 213.kaumārīdhyānam.
46.Page 213 - 214.vaiṣṇavīdhyānam.
47.Page 214.vārāhīdhyānam.
48.Page 214.indrāṇīdhyānam.
49.Page 214.cāmuṇḍādhyānam.
50.Page 214 - 215.vīrabhadradhyānam.
51.Page 215 - 217.vighneśvaradhyānam.
52.Page 325.pādukādhyānam.
53.Page 326 - 327.divyaliṅgadhyānam.
54.Page 327.nṛttagaṇapatidhyānam.
55.Page 448 - 473.śivasahasranāmāvaliḥ.
56.Page 480 - 481.śivāgnidhyānam.
57.Page 596 - 639.devatādhyānāni.
See more

Manuscript Beginning

Page - 1, l - 1; ॥nānāmūrtidhyānam॥ - vṛṣabheśvaraśakti kakudhyānam - jvālordhvakeśāṃ sudaṃṣṭrāṃ triṇetrāṃ nāsādvayī veda kucābhiyuktām। bāṇā ca pañca varābhayaśva vṛṣasya śaktiṃ vṛṣadeva vāme॥ balipīṭhaśakti kakudhyānam - añjanaprabhām analalocanatrayāṃ karpūracandanadharāṃ kamalāsanasthām। kastūrīhimaja kuṅkumapaṅkajobhāṃ mañjīra mañjulapadāṃ namatāṃ janānām॥

Manuscript Ending

Page - 639, l - 21; jalandharavadhaṃ caiva ekapādaṃ trimūrtikam। ekamūrtyekapādaṃ ca tathā gaurī - - - ॥ cakradānasvarūpaṃ ca gaurī līlāsamanvitam। viṣāpaharaṇaṃ caiva garuḍadāhakameva ca॥ tathā brahmaśiraśchedaṃ - - -

Catalog Entry Status

Complete

Key

transcripts_001666

Reuse

License

Cite as

Nānāmūrtidhyānāni, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374251