Vātulabhedāgama - Śivotsavavidhi
Manuscript No.
T0822e
Title Alternate Script
वातुलभेदागम - शिवोत्सवविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
50
Folio Range of Text
547 - 596
Lines per Side
20
Folios in Bundle
639+11=650
Width
21 cm
Length
33 cm
Bundle No.
T0822
Other Texts in Bundle
Miscellaneous Notes
This transmits a complete text of the śivotsavavidhi attributed to the vātulabheda
Manuscript Beginning
Page - 547, l - 19; śivotsavavidhiṃ vakṣye samāsācchṛṇu ṣaṇmukha। sarvaduḥkhaharaṃ caiva sarvapāpapraṇāśanam॥ rājāvijayamāpnoti sarvaprāṇisukhāvaham। dhvajāṅkurārpaṇaṃ pūrvaṃ dvitīyaṃ cotsavāṅkuram॥ tīrthāṅkuraṃ tṛtīyaṃ tu trividhaṃ cotsavāṅkuram। prathamaṃ vṛṣayāgaṃ tu dvitīyaṃ keturohaṇam। tṛtīyaṃ bherighoṣaḥ syāccaturthaṃ balidānakam। pañcamaṃ yāgaśālā ca tīrthāṅkuraṃ tu ṣaṣṭhakam॥
Manuscript Ending
Page - 596, l - 9; deśikaṃ pūjayetpaścāddevajñaṃ pūjayettataḥ। bhaktāṃśca parivārāṃśca anyānsarvānprapūjayet॥ śivotsavamiti khyātamabdaṃ pratibhavedguha। āyuṣyaṃ vibhavaṃ putrapautrān sarvān vivardhayet॥ rājño rāṣṭrasya sarvasya bhūtānāṃ tu sukhāvaham। śivasāyujyamāpnoti śivena saha modate॥ iti vātule bhede mukhābhikhya śivotsavavidhipaṭalaḥ samāptaḥ॥ śubham astu॥ śrīrastu॥
Catalog Entry Status
Complete
Key
transcripts_001670
Reuse
License
Cite as
Vātulabhedāgama - Śivotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374255