Vātulabhedāgama - Śivotsavavidhi

Metadata

Bundle No.

T0822

Subject

Śaiva, Śaivasiddhānta, Āgama, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001670

License

Type

Manuscript

Manuscript No.

T0822e

Title Alternate Script

वातुलभेदागम - शिवोत्सवविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

50

Folio Range of Text

547 - 596

Lines per Side

20

Folios in Bundle

639+11=650

Width

21 cm

Length

33 cm

Bundle No.

T0822

Miscellaneous Notes

This transmits a complete text of the śivotsavavidhi attributed to the vātulabheda

Manuscript Beginning

Page - 547, l - 19; śivotsavavidhiṃ vakṣye samāsācchṛṇu ṣaṇmukha। sarvaduḥkhaharaṃ caiva sarvapāpapraṇāśanam॥ rājāvijayamāpnoti sarvaprāṇisukhāvaham। dhvajāṅkurārpaṇaṃ pūrvaṃ dvitīyaṃ cotsavāṅkuram॥ tīrthāṅkuraṃ tṛtīyaṃ tu trividhaṃ cotsavāṅkuram। prathamaṃ vṛṣayāgaṃ tu dvitīyaṃ keturohaṇam। tṛtīyaṃ bherighoṣaḥ syāccaturthaṃ balidānakam। pañcamaṃ yāgaśālā ca tīrthāṅkuraṃ tu ṣaṣṭhakam॥

Manuscript Ending

Page - 596, l - 9; deśikaṃ pūjayetpaścāddevajñaṃ pūjayettataḥ। bhaktāṃśca parivārāṃśca anyānsarvānprapūjayet॥ śivotsavamiti khyātamabdaṃ pratibhavedguha। āyuṣyaṃ vibhavaṃ putrapautrān sarvān vivardhayet॥ rājño rāṣṭrasya sarvasya bhūtānāṃ tu sukhāvaham। śivasāyujyamāpnoti śivena saha modate॥ iti vātule bhede mukhābhikhya śivotsavavidhipaṭalaḥ samāptaḥ॥ śubham astu॥ śrīrastu॥

Catalog Entry Status

Complete

Key

transcripts_001670

Reuse

License

Cite as

Vātulabhedāgama - Śivotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374255