Vātulabhedāgama - Śivotsavavidhi
Manuscript No.
T0822e
                                Title Alternate Script
वातुलभेदागम - शिवोत्सवविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
50
                                Folio Range of Text
547 - 596
                                Lines per Side
20
                                Folios in Bundle
639+11=650
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0822
                                Other Texts in Bundle
Miscellaneous Notes
This transmits a complete text of the śivotsavavidhi attributed to the vātulabheda
                                Manuscript Beginning
Page - 547, l - 19; śivotsavavidhiṃ vakṣye samāsācchṛṇu ṣaṇmukha। sarvaduḥkhaharaṃ caiva sarvapāpapraṇāśanam॥ rājāvijayamāpnoti sarvaprāṇisukhāvaham। dhvajāṅkurārpaṇaṃ pūrvaṃ dvitīyaṃ cotsavāṅkuram॥ tīrthāṅkuraṃ tṛtīyaṃ tu trividhaṃ cotsavāṅkuram। prathamaṃ vṛṣayāgaṃ tu dvitīyaṃ keturohaṇam। tṛtīyaṃ bherighoṣaḥ syāccaturthaṃ balidānakam। pañcamaṃ yāgaśālā ca tīrthāṅkuraṃ tu ṣaṣṭhakam॥
                                Manuscript Ending
Page - 596, l - 9; deśikaṃ pūjayetpaścāddevajñaṃ pūjayettataḥ। bhaktāṃśca parivārāṃśca anyānsarvānprapūjayet॥ śivotsavamiti khyātamabdaṃ pratibhavedguha। āyuṣyaṃ vibhavaṃ putrapautrān sarvān vivardhayet॥ rājño rāṣṭrasya sarvasya bhūtānāṃ tu sukhāvaham। śivasāyujyamāpnoti śivena saha modate॥ iti vātule bhede mukhābhikhya śivotsavavidhipaṭalaḥ samāptaḥ॥ śubham astu॥ śrīrastu॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001670
                                Reuse
License
Cite as
            Vātulabhedāgama - Śivotsavavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374255        
    
