Mṛgendrapaddhati

Metadata

Bundle No.

T1021

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001977

License

Type

Manuscript

Manuscript No.

T1021a

Title Alternate Script

मृगेन्द्रपद्धति

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Scribe

V. Krishnamachari

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

64

Folio Range of Text

1 - 64

No. of Divisions in Text

8

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

253+3=256

Width

21 cm

Length

33 cm

Bundle No.

T1021

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 40086. There are 3 extra pages at the beginning, of which the first 2 pages record the contents of the text and the 3rd page records a brief note written by the scribe of the transcript, which reads: " RE 40086 saṃkhyāyito mṛgendrapaddhatyākhyo'ghoraśiva- acāryakṛto'yaṃ granthaḥ pratilipīkṛtaḥ
mūlena naṭeśaśivakṛtaṭīkayā ca yuktasya tālapatragranthasyāsya 15"x1" mitirbhavati
pratipatraṃ ṣaṭpaṅktayo granthalipyāṃ santi
granthopakrame krimikīṭadaṃśahetostatra tatra padānāṃ lopaḥ
granthasyānte keṣucittālapatreṣu sauṣṭhavābhāvādakṣarāṇāṃ lekhiturvyaktyantaramanumīyate
tathaiva pramādā api pracurā vidyante
grantho'yaṃ krameṇa pūrṇatāṃ yāti

Text Contents

1.Page 1 - 5.śauca, dantadhāvana, snāna - mṛgendrapaddhati.
2.Page 5 - 12.nityārcanāvidhi - mṛgendrapaddhati.
3.Page 13 - 24.agnikāryādividhāna - mṛgendrapaddhati.
4.Page 25 - 35.prāyaścittavidhi - mṛgendrapaddhati.
5.Page 35 - 46.pavitrakavidhi - mṛgendrapaddhati.
6.Page 46 - 53.samayadīkṣāvidhi - mṛgendrapaddhati.
7.Page 54 - 59.adhivāsanavidhi - mṛgendrapaddhati.
8.Page 59 - 64.śubhāśubhasvapnavidhi - mṛgendrapaddhati.
See more

Manuscript Beginning

Page - 1, l - 1; mṛgendrāgamapaddhatiṣṭīkā ca ॥ śrīḥ ॥ - - - ruṇānidhim । praṇipatyābhidhāsye'haṃ mṛgendrāgamapaddhatim ॥ kriyādibhedabhedena tantrabhedaḥ smṛto yataḥ । tasmāttantravadevoktaṃ kartavya - - - ॥ - - - darthasāmarthyato'pi vā । vastuśaktyāthavā proktaṃ tadgrāhyaṃ saṃhitāntarāt ॥ prātarutthāya saṃcintya śivaṃ hṛtpadmavāsinam । gatvā - - - sṛjet ॥

Manuscript Ending

Page - 64, l - 15; vyogo jyeṣṭhadhā kāryaḥ paśo yoniṣu yojanam । vāmayā śivaśaktyātha raudroddhāraśca sarvadā ॥ dvādaśāntaṃ smaranmūlaṃ nītvā taṃ ghṛṇimudrayā । hṛtsaṃpuṭaṃ samādāya bījena dvādaśāntataḥ ॥ śeṣaṃ granthāntare draṣṭavyam । śubham astu । śrīgurubhyo namaḥ । hariḥ oṃ ॥ śrīsāmbaśivāya namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_001977

Reuse

License

Cite as

Mṛgendrapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374562