Mṛgendrapaddhati
Manuscript No.
T1021a
Title Alternate Script
मृगेन्द्रपद्धति
Subject Description
Language
Script
Scribe
V. Krishnamachari
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
64
Folio Range of Text
1 - 64
No. of Divisions in Text
8
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
253+3=256
Width
21 cm
Length
33 cm
Bundle No.
T1021
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 40086. There are 3 extra pages at the beginning, of which the first 2 pages record the contents of the text and the 3rd page records a brief note written by the scribe of the transcript, which reads: " RE 40086 saṃkhyāyito mṛgendrapaddhatyākhyo'ghoraśiva- acāryakṛto'yaṃ granthaḥ pratilipīkṛtaḥ
mūlena naṭeśaśivakṛtaṭīkayā ca yuktasya tālapatragranthasyāsya 15"x1" mitirbhavati
pratipatraṃ ṣaṭpaṅktayo granthalipyāṃ santi
granthopakrame krimikīṭadaṃśahetostatra tatra padānāṃ lopaḥ
granthasyānte keṣucittālapatreṣu sauṣṭhavābhāvādakṣarāṇāṃ lekhiturvyaktyantaramanumīyate
tathaiva pramādā api pracurā vidyante
grantho'yaṃ krameṇa pūrṇatāṃ yāti
Text Contents
1.Page 1 - 5.śauca, dantadhāvana, snāna - mṛgendrapaddhati.
2.Page 5 - 12.nityārcanāvidhi - mṛgendrapaddhati.
3.Page 13 - 24.agnikāryādividhāna - mṛgendrapaddhati.
4.Page 25 - 35.prāyaścittavidhi - mṛgendrapaddhati.
5.Page 35 - 46.pavitrakavidhi - mṛgendrapaddhati.
6.Page 46 - 53.samayadīkṣāvidhi - mṛgendrapaddhati.
7.Page 54 - 59.adhivāsanavidhi - mṛgendrapaddhati.
8.Page 59 - 64.śubhāśubhasvapnavidhi - mṛgendrapaddhati.
See more
Manuscript Beginning
Page - 1, l - 1; mṛgendrāgamapaddhatiṣṭīkā ca ॥ śrīḥ ॥ - - - ruṇānidhim । praṇipatyābhidhāsye'haṃ mṛgendrāgamapaddhatim ॥ kriyādibhedabhedena tantrabhedaḥ smṛto yataḥ । tasmāttantravadevoktaṃ kartavya - - - ॥ - - - darthasāmarthyato'pi vā । vastuśaktyāthavā proktaṃ tadgrāhyaṃ saṃhitāntarāt ॥ prātarutthāya saṃcintya śivaṃ hṛtpadmavāsinam । gatvā - - - sṛjet ॥
Manuscript Ending
Page - 64, l - 15; vyogo jyeṣṭhadhā kāryaḥ paśo yoniṣu yojanam । vāmayā śivaśaktyātha raudroddhāraśca sarvadā ॥ dvādaśāntaṃ smaranmūlaṃ nītvā taṃ ghṛṇimudrayā । hṛtsaṃpuṭaṃ samādāya bījena dvādaśāntataḥ ॥ śeṣaṃ granthāntare draṣṭavyam । śubham astu । śrīgurubhyo namaḥ । hariḥ oṃ ॥ śrīsāmbaśivāya namaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_001977
Reuse
License
Cite as
Mṛgendrapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374562