Mṛgendrapaddhatiṭīkā

Metadata

Bundle No.

T1021

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001978

License

Type

Manuscript

Manuscript No.

T1021b

Title Alternate Script

मृगेन्द्रपद्धतिटीका

Subject Description

Language

Script

Author of Commentary

Vaktraśambhu

Author Commentary Alternate Script

वक्त्रशम्भु

Scribe

V. Krishnamachari

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

189

Folio Range of Text

65 - 253

No. of Divisions in Text

16

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

253+3=256

Width

21 cm

Length

33 cm

Bundle No.

T1021

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 40086. There are 3 extra pages at the beginning, of which the first 2 pages record the contents of the text and the 3rd page records a brief note written by the scribe of the transcript, which reads: " RE 40086 saṃkhyāyito mṛgendrapaddhatyākhyo'ghoraśiva- acāryakṛto'yaṃ granthaḥ pratilipīkṛtaḥ
mūlena naṭeśaśivakṛtaṭīkayā ca yuktasya tālapatragranthasyāsya 15"x1" mitirbhavati
pratipatraṃ ṣaṭpaṅktayo granthalipyāṃ santi
granthopakrame krimikīṭadaṃśahetostatra tatra padānāṃ lopaḥ
granthasyānte keṣucittālapatreṣu sauṣṭhavābhāvādakṣarāṇāṃ lekhiturvyaktyantaramanumīyate
tathaiva pramādā api pracurā vidyante
grantho'yaṃ krameṇa pūrṇatāṃ yāti
" In fact, it is not certain from the colophon that the author means that naṭeśa was his laukika name. His initiatory name, however, is certain: vaktraśambhu, and so we have given this as the author's name

Text Contents

1.Page 65 - 72.śauca - mṛgendrapaddhatiṭīkā.
2.Page 72 - 76.sūryapūjā - mṛgendrapaddhatiṭīkā.
3.Page 77 - 157.nityavidhi (śivapūjā) - mṛgendrapaddhatiṭīkā.
4.Page 157 - 164.agnikāryavidhi - mṛgendrapaddhatiṭīkā.
5.Page 164 - 166.prāyaścittavidhi - mṛgendrapaddhatiṭīkā.
6.Page 167 - 185.pavitravidhi - mṛgendrapaddhatiṭīkā.
7.Page 185 - 202.adhivāsanavidhi - mṛgendrapaddhatiṭīkā.
8.Page 202 - 215.nāḍīsaṃdhānavidhi - mṛgendrapaddhatiṭīkā.
9.Page 215 - 216.vidyākalā - mṛgendrapaddhatiṭīkā.
10.Page 216.śāntikalā - mṛgendrapaddhatiṭīkā.
11.Page 216 - 217.śāntyatītakalā - mṛgendrapaddhatiṭīkā.
12.Page 217 - 221.dīkṣāvidhi - mṛgendrapaddhatiṭīkā.
13.Page 221 - 225.abhiṣekavidhi - mṛgendrapaddhatiṭīkā.
14.Page 226 - 228.vratoddhāravidhi - mṛgendrapaddhatiṭīkā.
15.Page 228 - 236.antyeṣṭi - mṛgendrapaddhatiṭīkā.
16.Page 237 - 253.pratiṣṭhāvidhi - mṛgendrapaddhatiṭīkā.
See more

Manuscript Beginning

Page - 65, l - 1; vyākhyānam। śivaṃ śivatatvasaṃprāptikāraṇaṃ karuṇānidhim । praṇamāmi gaṇeśaṃ ca gurusaṃjñaṃ śivaṃ tataḥ ॥ śrīkālottarabhedeṣu catuśśatikasaṃjñitam । saṃpradāyena garbheṇa vivṛtaṃ gurubhiḥ purā ॥ sarvajñānottarādīni śāstrāṇi vyākṛtāni ca । śrīmṛgendrasaṃjñaṃ ca paddhatiśca kriyākrame ॥

Manuscript Ending

Page - 253, l - 3; jīrṇādidoṣaduṣṭasya liṅgasyoddhāra ucyate। ityādinocyamānasya liṅgoddhārasya mānuṣaṃ liṅgaṃ mukhyato viṣayaḥ । na tu svayaṃbhūtadaivārṣāṇi viṣayā । taduktam - asurairmunibhirdevaiḥ tattvavidbhiḥ pratiṣṭhitam । jīrṇaṃ vāpyatibhagnaṃ vā vidhināpi na cālayet ॥ iti pratiṣṭhāvidhiḥ । śrīnaṭeśvareṇa guruṇā vaktrādinā śambhunā śrīmacchaṅkarasūnunā viracitā ṭīkā samāptā ॥ śrīmacchrīmṛ[ge]ndrarājapaddhatiriti prāptaprathāyāḥ kṛtorādhyasya dīyapāśavipinacchede kuṭhārātmanaḥ ॥ iti mṛgendrapaddhatiṭīkā samāptā ॥

Catalog Entry Status

Complete

Key

transcripts_001978

Reuse

License

Cite as

Mṛgendrapaddhatiṭīkā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374563