Mṛgendrapaddhatiṭīkā
Manuscript No.
T1021b
Title Alternate Script
मृगेन्द्रपद्धतिटीका
Subject Description
Language
Script
Scribe
V. Krishnamachari
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
189
Folio Range of Text
65 - 253
No. of Divisions in Text
16
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
253+3=256
Width
21 cm
Length
33 cm
Bundle No.
T1021
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 40086. There are 3 extra pages at the beginning, of which the first 2 pages record the contents of the text and the 3rd page records a brief note written by the scribe of the transcript, which reads: " RE 40086 saṃkhyāyito mṛgendrapaddhatyākhyo'ghoraśiva- acāryakṛto'yaṃ granthaḥ pratilipīkṛtaḥ
mūlena naṭeśaśivakṛtaṭīkayā ca yuktasya tālapatragranthasyāsya 15"x1" mitirbhavati
pratipatraṃ ṣaṭpaṅktayo granthalipyāṃ santi
granthopakrame krimikīṭadaṃśahetostatra tatra padānāṃ lopaḥ
granthasyānte keṣucittālapatreṣu sauṣṭhavābhāvādakṣarāṇāṃ lekhiturvyaktyantaramanumīyate
tathaiva pramādā api pracurā vidyante
grantho'yaṃ krameṇa pūrṇatāṃ yāti
" In fact, it is not certain from the colophon that the author means that naṭeśa was his laukika name. His initiatory name, however, is certain: vaktraśambhu, and so we have given this as the author's name
Text Contents
1.Page 65 - 72.śauca - mṛgendrapaddhatiṭīkā.
2.Page 72 - 76.sūryapūjā - mṛgendrapaddhatiṭīkā.
3.Page 77 - 157.nityavidhi (śivapūjā) - mṛgendrapaddhatiṭīkā.
4.Page 157 - 164.agnikāryavidhi - mṛgendrapaddhatiṭīkā.
5.Page 164 - 166.prāyaścittavidhi - mṛgendrapaddhatiṭīkā.
6.Page 167 - 185.pavitravidhi - mṛgendrapaddhatiṭīkā.
7.Page 185 - 202.adhivāsanavidhi - mṛgendrapaddhatiṭīkā.
8.Page 202 - 215.nāḍīsaṃdhānavidhi - mṛgendrapaddhatiṭīkā.
9.Page 215 - 216.vidyākalā - mṛgendrapaddhatiṭīkā.
10.Page 216.śāntikalā - mṛgendrapaddhatiṭīkā.
11.Page 216 - 217.śāntyatītakalā - mṛgendrapaddhatiṭīkā.
12.Page 217 - 221.dīkṣāvidhi - mṛgendrapaddhatiṭīkā.
13.Page 221 - 225.abhiṣekavidhi - mṛgendrapaddhatiṭīkā.
14.Page 226 - 228.vratoddhāravidhi - mṛgendrapaddhatiṭīkā.
15.Page 228 - 236.antyeṣṭi - mṛgendrapaddhatiṭīkā.
16.Page 237 - 253.pratiṣṭhāvidhi - mṛgendrapaddhatiṭīkā.
See more
Manuscript Beginning
Page - 65, l - 1; vyākhyānam। śivaṃ śivatatvasaṃprāptikāraṇaṃ karuṇānidhim । praṇamāmi gaṇeśaṃ ca gurusaṃjñaṃ śivaṃ tataḥ ॥ śrīkālottarabhedeṣu catuśśatikasaṃjñitam । saṃpradāyena garbheṇa vivṛtaṃ gurubhiḥ purā ॥ sarvajñānottarādīni śāstrāṇi vyākṛtāni ca । śrīmṛgendrasaṃjñaṃ ca paddhatiśca kriyākrame ॥
Manuscript Ending
Page - 253, l - 3; jīrṇādidoṣaduṣṭasya liṅgasyoddhāra ucyate। ityādinocyamānasya liṅgoddhārasya mānuṣaṃ liṅgaṃ mukhyato viṣayaḥ । na tu svayaṃbhūtadaivārṣāṇi viṣayā । taduktam - asurairmunibhirdevaiḥ tattvavidbhiḥ pratiṣṭhitam । jīrṇaṃ vāpyatibhagnaṃ vā vidhināpi na cālayet ॥ iti pratiṣṭhāvidhiḥ । śrīnaṭeśvareṇa guruṇā vaktrādinā śambhunā śrīmacchaṅkarasūnunā viracitā ṭīkā samāptā ॥ śrīmacchrīmṛ[ge]ndrarājapaddhatiriti prāptaprathāyāḥ kṛtorādhyasya dīyapāśavipinacchede kuṭhārātmanaḥ ॥ iti mṛgendrapaddhatiṭīkā samāptā ॥
Catalog Entry Status
Complete
Key
transcripts_001978
Reuse
License
Cite as
Mṛgendrapaddhatiṭīkā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374563