Vaināyakarahasya

Metadata

Bundle No.

T1099

Subject

Tantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002179

License

Type

Manuscript

Manuscript No.

T1099d

Title Alternate Script

वैनायकरहस्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

23

Folio Range of Text

97 - 119

No. of Divisions in Text

5

Range of Divisions in Text

1 - 5

Title of Divisions in Text

adhyāya, paṭala

Lines per Side

22

Folios in Bundle

151+2=153

Width

21 cm

Length

33 cm

Bundle No.

T1099

Miscellaneous Notes

For general information, see notes on T 1099a

Manuscript Beginning

Page - 97, l - 20; kailāsaśikharāsīnaṃ umāvallabhamīśvaram । praṇamya parayā bhaktyā prahṛṣṭo- nāradobravīt ॥ nāradaḥ -- deva deva mahādeva kālakaṇṭhamaheśvara। pārvatīvallabha vidho bhaktānāmiṣṭadāyaka । rahasyaṃ śrotumicchāmi dāsohamiti gauravāt । vyādhayo bahavassānti krūrarūpā bhayaṃkarāḥ । tacchāntyarthaṃ tvayoktāni vaidyaśāstrānyanekaśaḥ । auṣadhāni vicitrāṇi dṛṣṭāni bhūtale ।

Manuscript Ending

Page - 118, l - 18; pratimāpūrvakaṃ dadyāt tanmantreṇa yathākramam । gṛhāṇa dakṣiṇā yāvat tāvān jāpaka dakṣiṇām । athāto mantrayajñānte homaṃ kuryāni cārcayet । udbhāṣya devān vidhivat gṛhṇīyātsarvamekhalā । vādyaghoṣaiśca vidhivat svastivācanapūrvakam । grāmaṃ pradakṣiṇīkṛtya tato gehaṃ praveśayet ॥ iti pañcamapaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002179

Reuse

License

Cite as

Vaināyakarahasya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374764