Prapañcasārasaṅgraha - Kriyotkarṣayantra
Manuscript No.
T1099e
                                Title Alternate Script
प्रपञ्चसारसङ्ग्रह - क्रियोत्कर्षयन्त्र
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
17
                                Folio Range of Text
120 - 136
                                No. of Divisions in Text
1
                                Range of Divisions in Text
26
                                Title of Divisions in Text
paṭala
                                Lines per Side
22
                                Folios in Bundle
151+2=153
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T1099
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1099a
                                Manuscript Beginning
Page - 120, l - 1; kriyotkarṣam । hariṃ oṃ । śṛṇu devi pravakṣyāmi yakuktamadhunā tvayā । tadavācyamaśeṣāṇāmanarhā- ṇāṃ viśeṣataḥ । gṛhyādguhyataraṃ divyaṃ gopanīyaṃ prayatnataḥ । gopanātsarvasiddhiḥ syāt ācāryavacanaṃ yathā । nānāyantreṣu divyeṣu yā siddhirupapadyate । sā siddhiracirādeva bhavedasminnasaṃśayaḥ ॥
                                Manuscript Ending
Page - 136, l - 7; prasiddhabalāt prāna badhāvastāyāṃ ekavāraṃ saptadravayāṇi krameṇa dutva punarapi krameṇārādya krameṇa - bhāvayet । evaṃ saptakṛtvo hunet । anyathā tu svasyāvasthāyāṃ cet prathamameva saptadinairhutvā punaḥ dvitīyañca dravyañca saptadinairhunet । evaṃ prakāreṇa saptadravyāṇi samāpayet । etanmahāmṛtyañjayasaṃjñaṃ bhavati । iti prapañcasārasaṃgrahe grīvāṇendraviracite ṣaḍviṃśatpaṭalaḥ ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_002180
                                Reuse
License
Cite as
            Prapañcasārasaṅgraha - Kriyotkarṣayantra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374765        
    
