Prapañcasārasaṅgraha - Kriyotkarṣayantra

Metadata

Bundle No.

T1099

Subject

Tantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002180

License

Type

Manuscript

Manuscript No.

T1099e

Title Alternate Script

प्रपञ्चसारसङ्ग्रह - क्रियोत्कर्षयन्त्र

Author of Text

Grīvāṇendra

Author of Text Alternate Script

ग्रीवाणेन्द्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

17

Folio Range of Text

120 - 136

No. of Divisions in Text

1

Range of Divisions in Text

26

Title of Divisions in Text

paṭala

Lines per Side

22

Folios in Bundle

151+2=153

Width

21 cm

Length

33 cm

Bundle No.

T1099

Miscellaneous Notes

For general information, see notes on T 1099a

Manuscript Beginning

Page - 120, l - 1; kriyotkarṣam । hariṃ oṃ । śṛṇu devi pravakṣyāmi yakuktamadhunā tvayā । tadavācyamaśeṣāṇāmanarhā- ṇāṃ viśeṣataḥ । gṛhyādguhyataraṃ divyaṃ gopanīyaṃ prayatnataḥ । gopanātsarvasiddhiḥ syāt ācāryavacanaṃ yathā । nānāyantreṣu divyeṣu yā siddhirupapadyate । sā siddhiracirādeva bhavedasminnasaṃśayaḥ ॥

Manuscript Ending

Page - 136, l - 7; prasiddhabalāt prāna badhāvastāyāṃ ekavāraṃ saptadravayāṇi krameṇa dutva punarapi krameṇārādya krameṇa - bhāvayet । evaṃ saptakṛtvo hunet । anyathā tu svasyāvasthāyāṃ cet prathamameva saptadinairhutvā punaḥ dvitīyañca dravyañca saptadinairhunet । evaṃ prakāreṇa saptadravyāṇi samāpayet । etanmahāmṛtyañjayasaṃjñaṃ bhavati । iti prapañcasārasaṃgrahe grīvāṇendraviracite ṣaḍviṃśatpaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002180

Reuse

License

Cite as

Prapañcasārasaṅgraha - Kriyotkarṣayantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374765