Śivarātrinirṇaya

Metadata

Bundle No.

T1132

Subject

Śivarātrinirṇaya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002252

License

Type

Manuscript

Manuscript No.

T1132a

Title Alternate Script

शिवरात्रिनिर्णय

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

1 - 6

Lines per Side

22

Folios in Bundle

98+1=99

Width

21 cm

Length

34 cm

Bundle No.

T1132

Miscellaneous Notes

This text is copied from a MS with No. RE 30848 belonging to the French Institute of Pondicherry. There is an extra page at the beginning which records the contents of the texts

Manuscript Beginning

Page - 1, l - 1; atha śivarātriḥ niṛṇīyate ॥ śivasya rātrīḥ śivarātri iti ॥ tatpuruṣasamāsena yogena pravṛttaśśabdo ruḍhyā ॥ māghakṛṣṇacaturdaśīrūpeṇa kālaviśeṣeṇa viyamyate ॥ śivapriyā rātri yasminvrata iti ॥ bahuvrihi pravṛttaśśavdoruḍhyā ॥

Manuscript Ending

Page - 6, l - 13; tasya ca dvividhasya śāstrasya pratipatkaraṇoktanyāyena vyavasthā draṣṭavyā । yadā pā...... caturdaśī samāpyate tadā tithyante pāraṇam । yadā caturdaśī yāmatrayamiti kramati tadā caturdaśī madhye pūrvāṇhe pāraṇaṃ kuryāt । iti śivarātrinirṇayaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002252

Reuse

License

Cite as

Śivarātrinirṇaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374837