Tatvamūrtiprabhāvadīpikā

Metadata

Bundle No.

T1132

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002256

License

Type

Manuscript

Manuscript No.

T1132e

Title Alternate Script

तत्वमूर्तिप्रभावदीपिका

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

12

Folio Range of Text

87 - 98

Lines per Side

22

Folios in Bundle

98+1=99

Width

21 cm

Length

34 cm

Bundle No.

T1132

Miscellaneous Notes

For general information, see notes on T 1132a

Manuscript Beginning

Page - 87, l - 1; tatvamūrtiprabhāvadīpikā ॥ niṣkalātsakalāyogadindracāpa ivāṃbarāt । pañcamantrā ........... śāntintu sadāśivaḥ । śivaḥ sadāśivaḥ maheśvraḥ iti trividhi bhavanti iti eteṣu śivā ............... dāśiva niṣkalaḥ maheśvarastu sakala eva bhavati । evaṃ bhedo gṛhyate śiva ekaḥ sadāśivastu pañcavidhaḥ maheśvarastu pañcaviṃśati vidhā āhatya ekatriṃśavidho gṛhyate ॥

Manuscript Ending

Page - 98, l - 4; evaṃ nirantara hṛdayakamale śivasya pūjituḥ puruṣasya śiva sāyujyaṃ bhavet। evaṃvidhoktaśivapūjāvidhiṃ mukhena jñātvā pūjayet śivasāyujyamāpnoti ॥ tatvamūrtiprabhāvadīpikā paripūrṇā ॥

Catalog Entry Status

Complete

Key

transcripts_002256

Reuse

License

Cite as

Tatvamūrtiprabhāvadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374841