Kriyākramadyotikā

Metadata

Bundle No.

RE10741

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001492

Manuscript No.

RE10741a

Title Alternate Script

क्रियाक्रमद्योतिका

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

138

Folio Range of Text

1a - 138b

Lines per Side

5

Folios in Bundle

144

Width

2.8 cm

Length

29.7 cm

Bundle No.

RE10741

Previous Place

Tirukoilur

Miscellaneous Notes

Fols. 1-96a contain the treatment of the dīkṣāvidhi agreeing with the treatment of this topic in the printed text of aghoraśivācārya's kiyākramadyotikā with commentary, pp.201-384, fols. 96a-97a speakof the greatness of the pupil who gets initiation. Fols. 102a-131a contains antyeṣṭividhi, mṛtdīkṣā is treated on fols. 131a-134a and pāsāṇasthāpanavidhi is treated on fols. 135a-138b of this text

Text Contents

1.Folio 1a - 97a.dīkṣāvidhi.
2.Folio 98a - 101b.cūrṇotsavavidhi.
3.Folio 102a - 134a.antyeṣṭividhi.
4.Folio 135a - 138b.pāṣāṇasthāpanavidhi.
See more

Manuscript Beginning

praṇipatya maheśānaṃ saśaktiṃ sagaṇaṃ gurūn। gurūditena mārgeṇa dīkṣāvidhiranūcayaet॥ atha yathoktalakṣaṇa ācārya uktalakṣaṇaṃ śiṣyaṃ labdhvā vihitakāle vihitadeśe yāgāṅgāni dravyāṇyāhṛtya maṇḍapādi yathoktalakṣaṇaṃ vidhāya............

Manuscript Ending

.......ṭatpuruṣamantreṇa darbhapuṣpe kṣiptvā paścimapiṇḍasyopari aghoreṇa darbhapuṣpe kṣiptvā vāmadevena piṇḍatrayaṃ saṃspṛśya madhyapiṇḍaṃ saṃgṛhya skandapitṛbhyo(aḥ) piṇḍandadāmi pūrvapiṇḍaṃ saṃgṛhya gaṇeśapitṛbhyaḥ piṇḍaṃ dadāmi paścimapiṇḍaṃ saṃgṛhya caṇḍapitṛbhyo(aḥ) piṇḍandadāmi iti pratyekaṃ triprakāraṃ dattvā paścādevamaṣṭapuṣpeṇa sampūjya parāṅmukhārghyandattvā paścāt pāṣāṇakumbhe puṇyatīrthe vinikṣipet। pāṣāṇasthāpanavidhissamāptaḥ॥ oṃ hrīṃ sphura sphura ghoratara tanurūpa tanurūpa caṭa caṭa pracaṭa pracaṭa kaha kaha vama vama bant(d)ha bandha ghātaya ghātaya huṃ phaṭ। rudrabaliḥ॥

Bibliography

Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927

Catalog Entry Status

Complete

No. in Descriptive Catalog

129.1

Key

manuscripts_001492

Reuse

License

Cite as

Kriyākramadyotikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378641