Kriyākramadyotikā
Metadata
Bundle No.
RE10741
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001492

Manuscript No.
RE10741a
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
138
Folio Range of Text
1a - 138b
Lines per Side
5
Folios in Bundle
144
Width
2.8 cm
Length
29.7 cm
Bundle No.
RE10741
Other Texts in Bundle
Previous Place
Tirukoilur
Miscellaneous Notes
Fols. 1-96a contain the treatment of the dīkṣāvidhi agreeing with the treatment of this topic in the printed text of aghoraśivācārya's kiyākramadyotikā with commentary, pp.201-384, fols. 96a-97a speakof the greatness of the pupil who gets initiation. Fols. 102a-131a contains antyeṣṭividhi, mṛtdīkṣā is treated on fols. 131a-134a and pāsāṇasthāpanavidhi is treated on fols. 135a-138b of this text
Text Contents
1.Folio 1a - 97a.dīkṣāvidhi.
2.Folio 98a - 101b.cūrṇotsavavidhi.
3.Folio 102a - 134a.antyeṣṭividhi.
4.Folio 135a - 138b.pāṣāṇasthāpanavidhi.
See more
Manuscript Beginning
praṇipatya maheśānaṃ saśaktiṃ sagaṇaṃ gurūn। gurūditena mārgeṇa dīkṣāvidhiranūcayaet॥ atha yathoktalakṣaṇa ācārya uktalakṣaṇaṃ śiṣyaṃ labdhvā vihitakāle vihitadeśe yāgāṅgāni dravyāṇyāhṛtya maṇḍapādi yathoktalakṣaṇaṃ vidhāya............
Manuscript Ending
.......ṭatpuruṣamantreṇa darbhapuṣpe kṣiptvā paścimapiṇḍasyopari aghoreṇa darbhapuṣpe kṣiptvā vāmadevena piṇḍatrayaṃ saṃspṛśya madhyapiṇḍaṃ saṃgṛhya skandapitṛbhyo(aḥ) piṇḍandadāmi pūrvapiṇḍaṃ saṃgṛhya gaṇeśapitṛbhyaḥ piṇḍaṃ dadāmi paścimapiṇḍaṃ saṃgṛhya caṇḍapitṛbhyo(aḥ) piṇḍandadāmi iti pratyekaṃ triprakāraṃ dattvā paścādevamaṣṭapuṣpeṇa sampūjya parāṅmukhārghyandattvā paścāt pāṣāṇakumbhe puṇyatīrthe vinikṣipet। pāṣāṇasthāpanavidhissamāptaḥ॥ oṃ hrīṃ sphura sphura ghoratara tanurūpa tanurūpa caṭa caṭa pracaṭa pracaṭa kaha kaha vama vama bant(d)ha bandha ghātaya ghātaya huṃ phaṭ। rudrabaliḥ॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
No. in Descriptive Catalog
129.1
Key
manuscripts_001492
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378641