Maṇḍapaśāntividhi

Metadata

Bundle No.

RE10874

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Vāstu

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_002065

Manuscript No.

RE10874s

Title Alternate Script

मण्डपशान्तिविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

3

Folio Range of Text

294a - 296a

Lines per Side

2 - 7

Folios in Bundle

437

Width

3.7 cm

Length

37.3 cm

Bundle No.

RE10874

Previous Place

Vedaranyam

Miscellaneous Notes

This contains maṇḍapaśānti, which is a part of vāstupūjā and which is almost similar to the treatment of vāstuśānti in the kriyākramadyotikā (pp. 160-166, SIAA edn.)

Manuscript Beginning

parameśāh(y)ipadam-tataḥ kṣetraṃ navadhā vibhajya aiśānyādinairṛtyantam ūrdhvavaṃśam āgneyādivāyavyantan tiryagvaṃśaṃ kṛtvā rajvaṣṭakam aṣṭaśūlañ ca vidhāya kṛtasnānanityāhnikadvayo gurur ācamya sakalīkṛtya sāmānyārghyaṃ saṃsādhya prokṣya।

Manuscript Ending

palāśodumbarāśvatthaśuṣkapatraiś ca tilasiddhārthadarbhaiś ca baddhvājyena siktvā tadagninā prajvālya prākārābhyantarañca yāgamaṇḍapañca paryagnikaraṇaṃ kṛtvā brahmakumbhāmbhasā hṛdayena saṃprokṣya tadbāhye ulkān tyaktvā snānaṃ kuryāt॥ iti maṇḍapaśāntividhiḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

183.19

Key

manuscripts_002065

Reuse

License

Cite as

Maṇḍapaśāntividhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379214