Maṇḍapaśāntividhi
Metadata
Bundle No.
RE10874
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Vāstu
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_002065

Manuscript No.
RE10874s
Title Alternate Script
मण्डपशान्तिविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
3
Folio Range of Text
294a - 296a
Lines per Side
2 - 7
Folios in Bundle
437
Width
3.7 cm
Length
37.3 cm
Bundle No.
RE10874
Other Texts in Bundle
Previous Place
Vedaranyam
Miscellaneous Notes
This contains maṇḍapaśānti, which is a part of vāstupūjā and which is almost similar to the treatment of vāstuśānti in the kriyākramadyotikā (pp. 160-166, SIAA edn.)
Manuscript Beginning
parameśāh(y)ipadam-tataḥ kṣetraṃ navadhā vibhajya aiśānyādinairṛtyantam ūrdhvavaṃśam āgneyādivāyavyantan tiryagvaṃśaṃ kṛtvā rajvaṣṭakam aṣṭaśūlañ ca vidhāya kṛtasnānanityāhnikadvayo gurur ācamya sakalīkṛtya sāmānyārghyaṃ saṃsādhya prokṣya।
Manuscript Ending
palāśodumbarāśvatthaśuṣkapatraiś ca tilasiddhārthadarbhaiś ca baddhvājyena siktvā tadagninā prajvālya prākārābhyantarañca yāgamaṇḍapañca paryagnikaraṇaṃ kṛtvā brahmakumbhāmbhasā hṛdayena saṃprokṣya tadbāhye ulkān tyaktvā snānaṃ kuryāt॥ iti maṇḍapaśāntividhiḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
183.19
Key
manuscripts_002065
Reuse
License
Cite as
Maṇḍapaśāntividhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379214