Śaktipūjāvidhi
Metadata
Bundle No.
RE15393
Type
Manuscrit
Subject
Śākta, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_002878

Manuscript No.
RE15393p
Title Alternate Script
शक्तिपूजाविधि
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
4
Folio Range of Text
135b - 138a
Lines per Side
4 - 10
Folios in Bundle
173
Width
3 cm
Length
27.5 cm
Bundle No.
RE15393
Other Texts in Bundle
Previous Place
Tirunelveli
Miscellaneous Notes
This text offers the procedure of worshipping śakti. This seems to be a manual
Manuscript Beginning
vāgārthaviva sampṛktau vāgarthapratipattaye। jagataḥ pitarau vande pārvatīparameśvarau॥ ajñānatimirāndhasya jñānāñjanaśalākayā। cakṣurunmīlitaṃ yena tasmai śrī gurave namaḥ॥ iti oṃ aiṃ gurubhyo namaḥ। klīṃ paṃ paramagurubhyo namaḥ। sauḥ paṃ parameṣṭhīgurubhyo namaḥ। iti namaṣkṛtya mūlamantreṇa triḥ prokṣya trirācamya trirarghyandattvā dvārasya vāmadakṣiṇayoḥ।
Manuscript Ending
vajranāgaṃ bhru(ma)kuṭitaṭamukhaṃ bhairavaṃ śūlapāṇikhaṭvāṅgaṃ vyomanīlaṃ ḍamarukasahitaṃ kṣetrapālaṃ namāmi। mantram। oṃ hrīṃ śrīṃ klīṃ vaṃ vaṃ vaṭukāya vaṭukāya āpaduddhāraṇāya kuru kuru vaṭukāya svāhā। ityārabhya nārācamudrayā balindattvā। pūjāvidhissamāptaḥ। gurubhyo namaḥ। śrīgaṇapataye namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
261.16
Key
manuscripts_002878
Reuse
License
Cite as
Śaktipūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380027