Subrahmaṇyakavaca

Metadata

Bundle No.

RE15527

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003253

Manuscript No.

RE15527r

Title Alternate Script

सुब्रह्मण्यकवच

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

1

Folio Range of Text

255a - b

Lines per Side

7 - 10

Folios in Bundle

261

Width

3.5 cm

Length

38 cm

Bundle No.

RE15527

Manuscript Beginning

gaṇḍasthalapravilavatsammadavāridhārāgaṇḍabhramat(d)bhramaravibhrama lokākarṇam। gaṇḍasthasiddhasurakinnaragīyamānaṃ gaṅgādharasya tanayaṃ śaraṇaṃ prapadye। subrahmaṇyakavacaṃ vakṣye'haṃ śṛṇu suvrata। sarvapāpapraśamanaṃ sarvopadravanāśanam।

Manuscript Ending

yaḥ paṭhet śṛṇuyāt bhaktyā nityandevasya sannidhau। sarvān kāmānavāpnoti so'nte skandapuraṃ vrajet। iti subrahmaṇyakavacaṃ samāptam। ṣāntaḥ iti sakāraḥ ityarthaḥ। taddīrgho nāma ityādi। gurave namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

282.18

Key

manuscripts_003253

Reuse

License

Cite as

Subrahmaṇyakavaca, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380402