Sahasrāgama - Aṣṭabandhanavidhi
Metadata
Bundle No.
RE15535
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
trikuuta-Paatimuurti
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003348

Manuscript No.
RE15535a
Title Alternate Script
सहस्रागम - अष्टबन्धनविधि
Subject Description
Language
Script
Scribe
Trikūta-Pātimūrti
Type
Manuscript
Material
Condition
Damaged and broken
Folios in Text
86
Folio Range of Text
1a - 86
Lines per Side
5 - 8
Folios in Bundle
258
Width
2.7 cm
Length
24.3 cm
Bundle No.
RE15535
Other Texts in Bundle
Miscellaneous Notes
Same as no. 285.1. Though this text forms part of the sahasrāgama like 285.1, this verse varies slightly from the letter by not having the same passages. The date of this text, as given at the end, is parābhava, māśi 19 date, bhamavāram, daśamī
Manuscript Beginning
sahasratantre - athātas sampravakṣyāmi aṣṭabandhanavidhikramam। sarvapāpāharaṃ puṇyaṃ sarvasiddhikaraṃ śubham॥ rājarāṣṭravivar (ṛ) dhyarthaṃ sarvalokaśubhapradam। sarvadoṣanivṛttyartham aṣṭabandhanam ācaret॥ aṣṭabandhaṃ (e) yadā hīne rājā durjayam āpnuyāt। yakṣarākṣasapaiśācai (r) lokapīḍā prajāyate॥ aṣṭabandhahīne tu pūjā naivedyam eva vā। balinityotsavañ caiva namaskārapradakṣiṇam॥
Manuscript Ending
iha loke sukhaṃ prāpya so'nte sāyujyam āpnuyāt। iti sahasratantre kriyāpāde aṣṭabandhanavidhi (s) samāptaḥ। śrī gurumūrtaye namaḥ॥ hariḥ oṃ śubham astu। coragaṇeśāya namaḥ। abhirāmīśvaryai namaḥ। parābhava varṣa māśi m. 19 teti bhaumavāsaraṃ daśamī yintaśubhadinattile aṣṭabandhanavidhi eḻutittu yitu......ṭirukūṭa prātrumūrtiṅ(s)vahastalikhitam। grantham 759॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
287.1
Key
manuscripts_003348
Reuse
License
Cite as
Sahasrāgama - Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380497