Sahasrāgama - Aṣṭabandhanavidhi

Metadata

Bundle No.

RE15535

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

trikuuta-Paatimuurti

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003348

Manuscript No.

RE15535a

Title Alternate Script

सहस्रागम - अष्टबन्धनविधि

Language

Script

Scribe

Trikūta-Pātimūrti

Type

Manuscript

Material

Condition

Damaged and broken

Folios in Text

86

Folio Range of Text

1a - 86

Lines per Side

5 - 8

Folios in Bundle

258

Width

2.7 cm

Length

24.3 cm

Bundle No.

RE15535

Miscellaneous Notes

Same as no. 285.1. Though this text forms part of the sahasrāgama like 285.1, this verse varies slightly from the letter by not having the same passages. The date of this text, as given at the end, is parābhava, māśi 19 date, bhamavāram, daśamī

Manuscript Beginning

sahasratantre - athātas sampravakṣyāmi aṣṭabandhanavidhikramam। sarvapāpāharaṃ puṇyaṃ sarvasiddhikaraṃ śubham॥ rājarāṣṭravivar (ṛ) dhyarthaṃ sarvalokaśubhapradam। sarvadoṣanivṛttyartham aṣṭabandhanam ācaret॥ aṣṭabandhaṃ (e) yadā hīne rājā durjayam āpnuyāt। yakṣarākṣasapaiśācai (r) lokapīḍā prajāyate॥ aṣṭabandhahīne tu pūjā naivedyam eva vā। balinityotsavañ caiva namaskārapradakṣiṇam॥

Manuscript Ending

iha loke sukhaṃ prāpya so'nte sāyujyam āpnuyāt। iti sahasratantre kriyāpāde aṣṭabandhanavidhi (s) samāptaḥ। śrī gurumūrtaye namaḥ॥ hariḥ oṃ śubham astu। coragaṇeśāya namaḥ। abhirāmīśvaryai namaḥ। parābhava varṣa māśi m. 19 teti bhaumavāsaraṃ daśamī yintaśubhadinattile aṣṭabandhanavidhi eḻutittu yitu......ṭirukūṭa prātrumūrtiṅ(s)vahastalikhitam। grantham 759॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

287.1

Key

manuscripts_003348

Reuse

License

Cite as

Sahasrāgama - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380497