Sāṅkhyasūtrabhāṣya
Metadata
Bundle No.
RE19001
Type
Manuscrit
Subject
Sāṃkhya
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003906

Manuscript No.
RE19001a
Title Alternate Script
साङ्ख्यसूत्रभाष्य
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
8
Folio Range of Text
19 - 26
Lines per Side
19
Folios in Bundle
40
Width
15.5 cm
Length
19.5 cm
Bundle No.
RE19001
Other Texts in Bundle
Miscellaneous Notes
The pagination starts from 19
Manuscript Beginning
Fol - 19, l - 1; sūḥ yadāmnāyena tadevocyate saṃkhyayāpi yaḥ āmnāyena vedena vedāntairityarthaḥ। vedāntairya devāryajātamucyate saṃkhyayāpi tadevocyate। nānyat abhidhānagatyā āmnāyenocyate saṃkhyayā tu sāmyātsūcanena bodhyata iti। tato'pi lāghavam॥
Manuscript Ending
Fol - 26, l - 6; vedāntāvagataṃ brahma anayā ca vijñātaṃ parisphuraṃ bhavatīti। tasmātsakhyayaivaṃ brahmavidyātyupasahṛtaṃ caramasūtramāha--- sū - brahmavidbrahmaiva bhavati॥ brahmaiva bhavati॥ bhā abhyāsasūtra samāpti arthaḥ॥ laghūpāyenānena sāṃkhyena yo brahmavetti vrahmaiva bhavati। brahmābhinno bhavati। brahmaveda brahmaiva bhavatīti śruteḥ। iti śrīmatsāṃkhyācārya śrīrājñīmanejñicit sarvatantrasvatantra nṛsiṃhadaivajñasārvabhaumaprañjītam। sāṅkhyasūtrabhāṣyaṃ sampūrṇam॥
Catalog Entry Status
Complete
Key
manuscripts_003906
Reuse
License
Cite as
Sāṅkhyasūtrabhāṣya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381055