Sāṅkhyasūtrabhāṣya

Metadata

Bundle No.

RE19001

Type

Manuscrit

Subject

Sāṃkhya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003906

Manuscript No.

RE19001a

Title Alternate Script

साङ्ख्यसूत्रभाष्य

Author of Text

Nṛsiṃha

Author of Text Alternate Script

नृसिंह

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

19 - 26

Lines per Side

19

Folios in Bundle

40

Width

15.5 cm

Length

19.5 cm

Bundle No.

RE19001

Miscellaneous Notes

The pagination starts from 19

Manuscript Beginning

Fol - 19, l - 1; sūḥ yadāmnāyena tadevocyate saṃkhyayāpi yaḥ āmnāyena vedena vedāntairityarthaḥ। vedāntairya devāryajātamucyate saṃkhyayāpi tadevocyate। nānyat abhidhānagatyā āmnāyenocyate saṃkhyayā tu sāmyātsūcanena bodhyata iti। tato'pi lāghavam॥

Manuscript Ending

Fol - 26, l - 6; vedāntāvagataṃ brahma anayā ca vijñātaṃ parisphuraṃ bhavatīti। tasmātsakhyayaivaṃ brahmavidyātyupasahṛtaṃ caramasūtramāha--- sū - brahmavidbrahmaiva bhavati॥ brahmaiva bhavati॥ bhā abhyāsasūtra samāpti arthaḥ॥ laghūpāyenānena sāṃkhyena yo brahmavetti vrahmaiva bhavati। brahmābhinno bhavati। brahmaveda brahmaiva bhavatīti śruteḥ। iti śrīmatsāṃkhyācārya śrīrājñīmanejñicit sarvatantrasvatantra nṛsiṃhadaivajñasārvabhaumaprañjītam। sāṅkhyasūtrabhāṣyaṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

manuscripts_003906

Reuse

License

Cite as

Sāṅkhyasūtrabhāṣya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381055