Āturasanyāsavidhi
Metadata
Bundle No.
RE19001
Type
Manuscrit
Subject
Vaidika, Sanyāsa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003909

Manuscript No.
RE19001d
Title Alternate Script
आतुरसन्यासविधि
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
10
Folio Range of Text
49 - 58
Lines per Side
20
Folios in Bundle
40
Width
15.5 cm
Length
19.5 cm
Bundle No.
RE19001
Other Texts in Bundle
Manuscript Beginning
Fol - 49, l - 1; śrīmahāgaṇādhipataye namaḥ। śrīsadguruparabrahmaṇe namaḥ। śuklāmbaradharaṃ … śāntaye। śaradindu .. mupāse॥ jñānānand … upāsmahe। ajñānatimirāndha … gurave namaḥ। brahmānandaṃ .. tannamāmi॥ athāgirasokta āturasanyāsavidhiḥ। āsanne saṅkaṭe ghore cokhyāghrāṇi go pare। bhayaprāpte ca sanyāsaḥ kartavyomandarabravīt॥
Manuscript Ending
Fol - 58, l - 1; prāṇānāyamya। deśakāleparivīkṣya asmadgrahībhūta guruḥ siddhiṃ gatasya paramahaṃsākhya nārāyaṇānandayatiḥ tṛptyarthaṃ jalatarpaṇādi kariṣye iti saṅkalapya … mukhassa ātmānaṃ tarpayāmi antarātmānaṃ jīvātmānaṃ paramātmānaṃ tarpayāmi ti caturvāraṃ devatīrthena kurvīta॥
Catalog Entry Status
Complete
Key
manuscripts_003909
Reuse
License
Cite as
Āturasanyāsavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381058