Siddhāntasārāvali
Metadata
Bundle No.
RE19028
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama, Paddhati
                                Language
Sanskrit
                                Creator
subrahma.nyakurukkal
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004044
                                
            
        Manuscript No.
RE19028a
                                Title Alternate Script
सिद्धान्तसारावलि
                                Subject Description
Language
Script
Commentary Alternate Script
with commentary
                                Scribe
Subrahmaṇyakurukkal
                                Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
217
                                Folio Range of Text
1a - 217b
                                Lines per Side
9 - 10
                                Folios in Bundle
246
                                Width
3.5 cm
                                Length
39.7 cm
                                Bundle No.
RE19028
                                Other Texts in Bundle
Previous Owner
subrahmaṇyan
                                Previous Place
Tirukalukundram
                                Miscellaneous Notes
This text under notice is having 4 pāda-s. It is same as 145.1
                                Manuscript Beginning
gurave sarvalokānāṃ bhiṣaje bhavarogiṇāṃ। nidhaye sarvavidyānāṃ śrīdakṣiṇāmūrtaye namaḥ। gṛdhrācalanivāsine namaḥ। otaṃ yena jagac carācaramidaṃ proktañ ca sarvaṃ sadā cyotante paśavo'pi pāśanikarādyasya prasādena tat। omityādimanu(ū)ccaraddhvanigataṃ jyotiṣmatāṃ dyotakaṃ vyomavyāpiparaṃ śivākhyam amalaṃ jyotiḥ prapadye dhiyā।
                                Manuscript Ending
bhūtas sarpasaritsamudragaṇapā vidyādharāś ca tathā vyāpakatvaṃ jñeyam। śaivajñānadhiyā trilocanaśivācāryeṇa śrīmatchaivamatārthasāranicitā siddhāntasārāvalī। śubhaṃ yathā bhavati tathā kṣiptā। kṛtā samāpteti śeṣaḥ। sapādacatuṣṭā (ṭayā) siddhāntasārāvalī saṃpūrṇā। hariḥ om। śrīṃ śivasubrahmaṇyaparamagurave namaḥ। subrahmaṇyakurukkaL svahastalikhitam॥
                                Bibliography
Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
323.1
                                Key
manuscripts_004044
                                Reuse
License
Cite as
            Siddhāntasārāvali, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/381193        
    
Commentary