Siddhāntasārāvali
Metadata
Bundle No.
RE19028
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Paddhati
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004044

Manuscript No.
RE19028a
Title Alternate Script
सिद्धान्तसारावलि
Subject Description
Language
Script
Commentary Alternate Script
with commentary
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
217
Folio Range of Text
1a - 217b
Lines per Side
9 - 10
Folios in Bundle
246
Width
3.5 cm
Length
39.7 cm
Bundle No.
RE19028
Other Texts in Bundle
Previous Owner
subrahmaṇyan
Previous Place
Tirukalukundram
Miscellaneous Notes
This text under notice is having 4 pāda-s. It is same as 145.1
Manuscript Beginning
gurave sarvalokānāṃ bhiṣaje bhavarogiṇāṃ। nidhaye sarvavidyānāṃ śrīdakṣiṇāmūrtaye namaḥ। gṛdhrācalanivāsine namaḥ। otaṃ yena jagac carācaramidaṃ proktañ ca sarvaṃ sadā cyotante paśavo'pi pāśanikarādyasya prasādena tat। omityādimanu(ū)ccaraddhvanigataṃ jyotiṣmatāṃ dyotakaṃ vyomavyāpiparaṃ śivākhyam amalaṃ jyotiḥ prapadye dhiyā।
Manuscript Ending
bhūtas sarpasaritsamudragaṇapā vidyādharāś ca tathā vyāpakatvaṃ jñeyam। śaivajñānadhiyā trilocanaśivācāryeṇa śrīmatchaivamatārthasāranicitā siddhāntasārāvalī। śubhaṃ yathā bhavati tathā kṣiptā। kṛtā samāpteti śeṣaḥ। sapādacatuṣṭā (ṭayā) siddhāntasārāvalī saṃpūrṇā। hariḥ om। śrīṃ śivasubrahmaṇyaparamagurave namaḥ। subrahmaṇyakurukkaL svahastalikhitam॥
Bibliography
Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972
Catalog Entry Status
Complete
No. in Descriptive Catalog
323.1
Key
manuscripts_004044
Reuse
License
Cite as
Siddhāntasārāvali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381193
Commentary