Rudram

Metadata

Bundle No.

RE19979

Type

Manuscrit

Subject

Dhyāna, Śloka

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004107

Manuscript No.

RE19979c

Title Alternate Script

रुद्रम्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

9

Folio Range of Text

43 - 51a

Folios in Bundle

141

Width

2.5 cm

Length

33.8 cm

Bundle No.

RE19979

Previous Owner

tirumenināthabhaṭṭa

Manuscript Beginning

asya śrīrudrādhyāyapraśnamahāmantrasya aghoraṛṣiḥ anuṣṭupchandaḥ saṅkarṣaṇamūrtisvarūpo yo'sāvādityasa eṣa puruṣo devatā। namaś śivāyeti bījam। śive(a?)tar(āy?)eti śaktiḥ। namo vaḥ kirikebhya iti kīlakam। sāmbasadāśivaprītyarthe jape viniyogaḥ। agnihotrātmane aṅguṣṭhābhyān namaḥ। darśapūrṇamāsātmane tarjanībhyān namaḥ। cāturmāsātmane madhyamābhyān namaḥ। jyotiṣṭomātmane anāmikābhyān namaḥ।

Manuscript Ending

madhu janiṣye madhu vakṣyāmi madhu vadiṣyāmi madhumatīn devebhyo vācamudyāsaṃ śuśrūṣenyāṃ manuṣyebhyas tam mā devā avantu śobhāyai pitaro'numadantu। oṃ śāntiś śāntiḥ śāntiḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

327.3

Key

manuscripts_004107

Reuse

License

Cite as

Rudram, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381256