Rudram
Metadata
Bundle No.
RE19979
Type
Manuscrit
Subject
Dhyāna, Śloka
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004107

Manuscript No.
RE19979c
Title Alternate Script
रुद्रम्
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
9
Folio Range of Text
43 - 51a
Folios in Bundle
141
Width
2.5 cm
Length
33.8 cm
Bundle No.
RE19979
Other Texts in Bundle
Previous Owner
tirumenināthabhaṭṭa
Manuscript Beginning
asya śrīrudrādhyāyapraśnamahāmantrasya aghoraṛṣiḥ anuṣṭupchandaḥ saṅkarṣaṇamūrtisvarūpo yo'sāvādityasa eṣa puruṣo devatā। namaś śivāyeti bījam। śive(a?)tar(āy?)eti śaktiḥ। namo vaḥ kirikebhya iti kīlakam। sāmbasadāśivaprītyarthe jape viniyogaḥ। agnihotrātmane aṅguṣṭhābhyān namaḥ। darśapūrṇamāsātmane tarjanībhyān namaḥ। cāturmāsātmane madhyamābhyān namaḥ। jyotiṣṭomātmane anāmikābhyān namaḥ।
Manuscript Ending
madhu janiṣye madhu vakṣyāmi madhu vadiṣyāmi madhumatīn devebhyo vācamudyāsaṃ śuśrūṣenyāṃ manuṣyebhyas tam mā devā avantu śobhāyai pitaro'numadantu। oṃ śāntiś śāntiḥ śāntiḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
327.3
Key
manuscripts_004107
Reuse
License
Cite as
Rudram,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381256