Dhyānaśloka-S

Metadata

Bundle No.

RE19979

Type

Manuscrit

Subject

Dhyāna, Śloka

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004111

Manuscript No.

RE19979g

Title Alternate Script

Dhyānaśloka-S

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

10

Folio Range of Text

78a - 87b

Folios in Bundle

141

Width

2.5 cm

Length

33.8 cm

Bundle No.

RE19979

Previous Owner

devaśikhāmaṇi

Miscellaneous Notes

This text contains the dhyānaśloka-s of dakṣiṇāmūrti, ṣoḍaśagaṇapati, vallīśvarī, devasenā, bhairava, dakṣiṇāmūrti, kumāra, śiva, tripuradahana, manonmanī, vṛṣabha, balipīṭha, mānikkavācaka, vīrabhadra, kṣetrapāla, vaṭukanātha and subrahmaṇya

Manuscript Beginning

rudrākṣaṃ vahnihastaṃ uḍupatisahitoddhūlitāṅgaṃ sitāṅgam ullāsaṃ padmapīṭhaṃ hutavahanayanaṃ saumyagaṅgāsahāyam। oṅkāramūlamantraṃ munijanasahitaṃ vedasāraṃ 'sivākhyaṃ vande kailāsanāthaṃ sakalasurapatiṃ dakṣiṇāmūrtidevam॥ dhavaLaruciragātraṃ sarpayajñopavītam analasahitahastam akṣamālādharāntaṃ stu(phu)ṭa kanakavīṇākuñcitaṃ vahninetraṃ girivaraśikharāntaṃ dakṣiṇāmūrtidevaṃ॥

Manuscript Ending

abhayavaradahastaṃ vajraśaktiṃ dadhānam aruṇakamalavaktram āsanaṃ padmasamsthaṃ suravarasutavallīdakṣiṇe vāmabhāge sahitaśivakumāraṃ skandarūpaṃ namāmi। rasamukhakarabhānuraktavarṇaṃ kirīṭandhanuvarakuliśakheṭaṃ padmapāśasya vāme। śarabhayaśaktikhaḍgam aṅkuśañ cakrahastaṃ surapatim iti vandyaṃ sūrasaṃhārarūpaṃ। subrahmaṇyasvāmiku dhyānam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

327.7

Key

manuscripts_004111

Reuse

License

Cite as

Dhyānaśloka-S, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381260