Dhyānaśloka-S
Metadata
Bundle No.
RE19979
Type
Manuscrit
Subject
Dhyāna, Śloka
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004111

Manuscript No.
RE19979g
Title Alternate Script
Dhyānaśloka-S
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
10
Folio Range of Text
78a - 87b
Folios in Bundle
141
Width
2.5 cm
Length
33.8 cm
Bundle No.
RE19979
Other Texts in Bundle
Previous Owner
devaśikhāmaṇi
Miscellaneous Notes
This text contains the dhyānaśloka-s of dakṣiṇāmūrti, ṣoḍaśagaṇapati, vallīśvarī, devasenā, bhairava, dakṣiṇāmūrti, kumāra, śiva, tripuradahana, manonmanī, vṛṣabha, balipīṭha, mānikkavācaka, vīrabhadra, kṣetrapāla, vaṭukanātha and subrahmaṇya
Manuscript Beginning
rudrākṣaṃ vahnihastaṃ uḍupatisahitoddhūlitāṅgaṃ sitāṅgam ullāsaṃ padmapīṭhaṃ hutavahanayanaṃ saumyagaṅgāsahāyam। oṅkāramūlamantraṃ munijanasahitaṃ vedasāraṃ 'sivākhyaṃ vande kailāsanāthaṃ sakalasurapatiṃ dakṣiṇāmūrtidevam॥ dhavaLaruciragātraṃ sarpayajñopavītam analasahitahastam akṣamālādharāntaṃ stu(phu)ṭa kanakavīṇākuñcitaṃ vahninetraṃ girivaraśikharāntaṃ dakṣiṇāmūrtidevaṃ॥
Manuscript Ending
abhayavaradahastaṃ vajraśaktiṃ dadhānam aruṇakamalavaktram āsanaṃ padmasamsthaṃ suravarasutavallīdakṣiṇe vāmabhāge sahitaśivakumāraṃ skandarūpaṃ namāmi। rasamukhakarabhānuraktavarṇaṃ kirīṭandhanuvarakuliśakheṭaṃ padmapāśasya vāme। śarabhayaśaktikhaḍgam aṅkuśañ cakrahastaṃ surapatim iti vandyaṃ sūrasaṃhārarūpaṃ। subrahmaṇyasvāmiku dhyānam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
327.7
Key
manuscripts_004111
Reuse
License
Cite as
Dhyānaśloka-S,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381260