Āṣāḍhapūravidhi - Svāyambhuvāgama

Metadata

Bundle No.

RE19980

Type

Manuscrit

Subject

Śākta, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004133

Manuscript No.

RE19980j

Title Alternate Script

आषाढपूरविधि - स्वायम्भुवागम

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

3

Folio Range of Text

44a - 46b

Folios in Bundle

76

Width

3.6 cm

Length

29.2 cm

Bundle No.

RE19980

Miscellaneous Notes

This text contains the celebration of āṣāḍhapura, on the pūrvaphālgunī day of the āṣāḍha month in honour of gaurī. This text seems to berare and is not found in any of IFI.T.Mss

Manuscript Beginning

atha vakṣye vi'seṣeṇa gaurīyāgavidhiṃ śṛṇu। āṣāḍhamāsike caiva pūrakarma samācaret। rāṣṭragrāmanṛpāṇāñ ca āyuś śrīkīrtivṛddhidam। parvayuktamathotkṛṣṭamaparaṃ madhyamaṃ bhavet। pakṣadvayena saṃprāpte hyadhikaṃgṛhya deśikaḥ।

Manuscript Ending

sarvavādyasamāyuktaṃ krūraśabdasamanvitam। evaṃ kṛtvā pūrakarma tato bhasmāni dāpayet। naivedyādīni sarvāṇi purvoktavidhinā kuru। sarveṣāṃ bhaktajātīnāṃ mudgamevaṃ pradāpayet॥ pūrvasthāne niveśyātha stutvā devīṃ praṇamya ca। ācāryaṃ pūjayet tatra vastrahemāṅguLīyakaiḥ। iti svāyambhuve āṣāḍhapūravidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

328.10

Key

manuscripts_004133

Reuse

License

Cite as

Āṣāḍhapūravidhi - Svāyambhuvāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381282