Āṣāḍhapūravidhi - Svāyambhuvāgama
Metadata
Bundle No.
RE19980
Type
Manuscrit
Subject
Śākta, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004133

Manuscript No.
RE19980j
Title Alternate Script
आषाढपूरविधि - स्वायम्भुवागम
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
3
Folio Range of Text
44a - 46b
Folios in Bundle
76
Width
3.6 cm
Length
29.2 cm
Bundle No.
RE19980
Other Texts in Bundle
Miscellaneous Notes
This text contains the celebration of āṣāḍhapura, on the pūrvaphālgunī day of the āṣāḍha month in honour of gaurī. This text seems to berare and is not found in any of IFI.T.Mss
Manuscript Beginning
atha vakṣye vi'seṣeṇa gaurīyāgavidhiṃ śṛṇu। āṣāḍhamāsike caiva pūrakarma samācaret। rāṣṭragrāmanṛpāṇāñ ca āyuś śrīkīrtivṛddhidam। parvayuktamathotkṛṣṭamaparaṃ madhyamaṃ bhavet। pakṣadvayena saṃprāpte hyadhikaṃgṛhya deśikaḥ।
Manuscript Ending
sarvavādyasamāyuktaṃ krūraśabdasamanvitam। evaṃ kṛtvā pūrakarma tato bhasmāni dāpayet। naivedyādīni sarvāṇi purvoktavidhinā kuru। sarveṣāṃ bhaktajātīnāṃ mudgamevaṃ pradāpayet॥ pūrvasthāne niveśyātha stutvā devīṃ praṇamya ca। ācāryaṃ pūjayet tatra vastrahemāṅguLīyakaiḥ। iti svāyambhuve āṣāḍhapūravidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
328.10
Key
manuscripts_004133
Reuse
License
Cite as
Āṣāḍhapūravidhi - Svāyambhuvāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381282