Nityapūjā
Metadata
Bundle No.
RE19986
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Nityapūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004169

Manuscript No.
RE19986a
Title Alternate Script
नित्यपूजा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
30
Folio Range of Text
1a - 30b
Lines per Side
4 - 7
Folios in Bundle
99
Width
3 cm
Length
44 cm
Bundle No.
RE19986
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Cat. no.113.3. This text deals with the ways of daily routine in the morning and attending to the worship of god. Written in 2 columns. Fol.1A contains the fragment of ādhāraśakti, fol. 31 contains a fragment of the siddhāntasārāvali
Text Contents
1.Folio 1a - 5a.bhasmasnānavidhi.
2.Folio 5a - 6b.mānasasnānavidhi.
3.Folio 7.śivasyavandhanavidhi.
4.Folio 8a - 10b.aghamarṣaṇa.
5.Folio 11a.uṣaḥpūjā.
6.Folio 11b - 18b.saurapūjā.
7.Folio 16a - 25b.nityārcana, antaryāga and pañcaśuddhi.
8.Folio 26a - 28b.puṇyāhavacana.
9.Folio 29 - 30.ādhāraśakti.
See more
Manuscript Beginning
vande santatadāneśaṃ sāmbaśālipradīśvaram। śāntaṃ prasannavadanaṃ candrārdhakṛtaśekharam। kāmikādyāgamoktena mārgeṇa śucinādhunā pūjānukramaṇiśśambho sāmbasya kriyate sphuṭam। ācāryasya prātassamayātdhunā pūjānukramaṇiśśambho sāmbasya kriyate sphuṭam। ācāryasya prātas samayāt pūrvaṃ pañcanāḍikāvacchedane utthāpanaṃ yathāsambhavaṃ śaucavidhiḥ। śuddhe pūrvaṃ pañcanāḍikāvacchedane utthāpanaṃ yathāsambhavaṃ śaucavidhiḥ। śuddhe āsane udaṅmukho bhūtvā sthitaḥ kiñcit bhasmadhāraṇaṃ hṛtpadme dvādaśānte vā śivadhyānam। namaśśivāya śarvāya devāya paramātmane। sadaikarūparūpāya vikalparahitāya te॥
Manuscript Ending
brahmaṇe namaḥ। oṃ hāṃ saomamṇḍalāya namaḥ। oṃ hāṃ somamaṇḍalādhipataye viṣṇave namaḥ। oṃ hāṃ vahnimaṇḍalāya namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
333.1
Key
manuscripts_004169
Reuse
License
Cite as
Nityapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381318