Tīrthasandehavacana

Metadata

Bundle No.

RE19986

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004171

Manuscript No.

RE19986c

Title Alternate Script

तीर्थसन्देहवचन

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

4

Folio Range of Text

95a - 98

Lines per Side

4 - 7

Folios in Bundle

99

Width

3 cm

Length

44 cm

Bundle No.

RE19986

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

this text deals with the fixation of a day for taking holy bath in sacred places to avoid doubts. Fol.98 contains dhvajapaṭalakṣaṇa

Manuscript Beginning

bhāskarodayamārabhya yāvat kauśikanāḍikā। tāvad ārabhya kartavyaṃ tīrthakāryaṃ prajāpate। nakṣatratithimukhyam evaṃ syāt tithyādi-gauṇam eva ca। tasmān nātra saṅkalpatithyāditīrthakannahi॥ pradhānaṃ sāmudram anyadṛkṣapradhānakam। tithinakṣatrasaṃyogāt yuktaṃ durlabham-ucyate। puṣyamāse tu puṣyāntaṃ māghamāse maghāntakam। uttarāntantu phālgunyāṃ citrāntaṃ caitramāsake।

Manuscript Ending

sma'sānakarma nivṛtya śeṣayāgaṃ samācaret। dīkṣitasyaikaputrasya mātapitrormṛte sati saṃskāraśālāmāgatya yajñaśeṣaṃ prakalpayet। dīkṣāyā ca pratiṣṭhā ca.....

Catalog Entry Status

Complete

No. in Descriptive Catalog

333.3

Key

manuscripts_004171

Reuse

License

Cite as

Tīrthasandehavacana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381320