Tīrthasandehavacana
Metadata
Bundle No.
RE19986
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004171

Manuscript No.
RE19986c
Title Alternate Script
तीर्थसन्देहवचन
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
4
Folio Range of Text
95a - 98
Lines per Side
4 - 7
Folios in Bundle
99
Width
3 cm
Length
44 cm
Bundle No.
RE19986
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
this text deals with the fixation of a day for taking holy bath in sacred places to avoid doubts. Fol.98 contains dhvajapaṭalakṣaṇa
Manuscript Beginning
bhāskarodayamārabhya yāvat kauśikanāḍikā। tāvad ārabhya kartavyaṃ tīrthakāryaṃ prajāpate। nakṣatratithimukhyam evaṃ syāt tithyādi-gauṇam eva ca। tasmān nātra saṅkalpatithyāditīrthakannahi॥ pradhānaṃ sāmudram anyadṛkṣapradhānakam। tithinakṣatrasaṃyogāt yuktaṃ durlabham-ucyate। puṣyamāse tu puṣyāntaṃ māghamāse maghāntakam। uttarāntantu phālgunyāṃ citrāntaṃ caitramāsake।
Manuscript Ending
sma'sānakarma nivṛtya śeṣayāgaṃ samācaret। dīkṣitasyaikaputrasya mātapitrormṛte sati saṃskāraśālāmāgatya yajñaśeṣaṃ prakalpayet। dīkṣāyā ca pratiṣṭhā ca.....
Catalog Entry Status
Complete
No. in Descriptive Catalog
333.3
Key
manuscripts_004171
Reuse
License
Cite as
Tīrthasandehavacana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381320