Devīmaṇṭapapūjāvidhi
Metadata
Bundle No.
RE19992
Type
Manuscrit
Subject
Śākta, Maṇṭapapūjā
Language
Sanskrit
Creator
kalpuura bha.t.ta
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004215

Manuscript No.
RE19992a
Title Alternate Script
देवीमण्टपपूजाविधि
Subject Description
Language
Script
Scribe
Kalpūra bhaṭṭa
Type
Manuscript
Material
Condition
Good but worm-eaten
Folios in Text
11
Folio Range of Text
16a - 26a
Lines per Side
5 - 8
Folios in Bundle
74
Width
2.6 cm
Length
45 cm
Bundle No.
RE19992
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text lays down the procedure for worshipping the pavilion of devī. This maṇṭapa is also called śaktimaṇṭapa (IFI.T.41.Part VII) and gaurīmaṇṭapa (IFI.T.1075) pp.134-165. It is stated to form part of the kāmikāgama. T.534-pp.1-66 is from Devīkālottara, and there are Mss. T.349-pp.179-204 and T.680, pp.1-18 which treat this topic. The text under notice does not have agreement with any of these. The text hast lost the beginning portion
Manuscript Beginning
bahir īśānyāṃ yathāvadvihiraṃ paścimānanaṃ madhyavedikaṃ navapañcaikakuṇḍaṃ vidhāya vidhānādibhir alaṃkṛtya darbhamālātoraṇacatuṣṭayopetaṃ yāgamaṇṭapam upagamya puṇyāhaprokṣaṇaṃ kṛtvā vedikāyāṃ pūrvasyām āgneyyāṃ vastuyajanahavanaparyagnikaraṇāni vidhāya snātvā punaḥ puṇyāhañ ca vidhāya kṛtasakalīkaraṇaḥ sāmānyārghyam astreṇa saṃkalpya śakrānaladiśormadhye nityavacchivasūryaṃ saṃpūjya pūrvāditoraṇānyastreṇa saṃprokṣya।
Manuscript Ending
svāhāyai namaḥ। kṣā......ṇnamaḥ। .....ẏe namaḥ। puṣṭyai namaḥ। śra(u?) tyai namaḥ। kīrtakyai namaḥ। medhāyai namaḥ। iti sampūjya astrarājaṃ saṃpūjya। kumbhastha.........bhyo manusandhāya labdhānujñasā kuṇḍasamīpaṃ gatvā homaṃ kuryāt। devīmaṇḍapapūjāvidhis samāptaḥ। śubham astu। śrī sahāya........śrī tanunāthasvāmisahāyam। devyaśikhāmaṇibhaṭṭar putran kalpūrabhaṭṭar devīmaṇḍapapūjai। śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
337.1
Key
manuscripts_004215
Reuse
License
Cite as
Devīmaṇṭapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381364