Devīmaṇṭapapūjāvidhi

Metadata

Bundle No.

RE19992

Type

Manuscrit

Subject

Śākta, Maṇṭapapūjā

Language

Sanskrit

Creator

kalpuura bha.t.ta

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004215

Manuscript No.

RE19992a

Title Alternate Script

देवीमण्टपपूजाविधि

Subject Description

Language

Script

Scribe

Kalpūra bhaṭṭa

Type

Manuscript

Material

Condition

Good but worm-eaten

Folios in Text

11

Folio Range of Text

16a - 26a

Lines per Side

5 - 8

Folios in Bundle

74

Width

2.6 cm

Length

45 cm

Bundle No.

RE19992

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text lays down the procedure for worshipping the pavilion of devī. This maṇṭapa is also called śaktimaṇṭapa (IFI.T.41.Part VII) and gaurīmaṇṭapa (IFI.T.1075) pp.134-165. It is stated to form part of the kāmikāgama. T.534-pp.1-66 is from Devīkālottara, and there are Mss. T.349-pp.179-204 and T.680, pp.1-18 which treat this topic. The text under notice does not have agreement with any of these. The text hast lost the beginning portion

Manuscript Beginning

bahir īśānyāṃ yathāvadvihiraṃ paścimānanaṃ madhyavedikaṃ navapañcaikakuṇḍaṃ vidhāya vidhānādibhir alaṃkṛtya darbhamālātoraṇacatuṣṭayopetaṃ yāgamaṇṭapam upagamya puṇyāhaprokṣaṇaṃ kṛtvā vedikāyāṃ pūrvasyām āgneyyāṃ vastuyajanahavanaparyagnikaraṇāni vidhāya snātvā punaḥ puṇyāhañ ca vidhāya kṛtasakalīkaraṇaḥ sāmānyārghyam astreṇa saṃkalpya śakrānaladiśormadhye nityavacchivasūryaṃ saṃpūjya pūrvāditoraṇānyastreṇa saṃprokṣya।

Manuscript Ending

svāhāyai namaḥ। kṣā......ṇnamaḥ। .....ẏe namaḥ। puṣṭyai namaḥ। śra(u?) tyai namaḥ। kīrtakyai namaḥ। medhāyai namaḥ। iti sampūjya astrarājaṃ saṃpūjya। kumbhastha.........bhyo manusandhāya labdhānujñasā kuṇḍasamīpaṃ gatvā homaṃ kuryāt। devīmaṇḍapapūjāvidhis samāptaḥ। śubham astu। śrī sahāya........śrī tanunāthasvāmisahāyam। devyaśikhāmaṇibhaṭṭar putran kalpūrabhaṭṭar devīmaṇḍapapūjai। śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

337.1

Key

manuscripts_004215

Reuse

License

Cite as

Devīmaṇṭapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381364