Utsavavacana
Metadata
Bundle No.
RE19992
Type
Manuscrit
Subject
Utsava, Vacana
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004221

Manuscript No.
RE19992g
Title Alternate Script
उत्सववचन
Language
Script
Type
Manuscript
Material
Condition
Good but worm-eaten
Folios in Text
4
Folio Range of Text
69a - 72b
Lines per Side
5 - 8
Folios in Bundle
74
Width
3 cm
Length
45 cm
Bundle No.
RE19992
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text explains some of the items of the festival in a temple
Manuscript Beginning
śivotsavavidhiṃ vakṣye sarvadoṣanikṛntaya(na)m। sarvadevapriyārthaṃ syāt sarvaprāṇisukhāvaham॥ rājāvijayaprītyarthaṃ putrapautrasamṛddhidaṃ syāt sarvaprāṇisukhāvaham॥ rājāvijayaprītyarthaṃ putrapautrasamṛddhidam। caturaṅgabalaṃ kṛtvā dhanadhānyasamṛddhidam॥ śokarogavināśārthaṃ sukhadaṃ rāṣṭram eva ca। śtrukṣayam avāpnoti sarvaśrīkīrtim eva ca।
Manuscript Ending
pāpakṣayāni doṣa āyurārogya aiśvaryāni vi। vidhānamaṅgaLaṃ phalāni putrapautravṛddhidāni bhavantu। sarvo janā(s)sukhino bhavantu। śivam astu। sarvajagatāṃ vyūhitānitā bhavantu। bhū......ġo (gu)ṇadoṣa prayāntu। śānti(s)arvatra ja sukhino bhavantu hariḥ om। śubham astu। śrī॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
337.7
Key
manuscripts_004221
Reuse
License
Cite as
Utsavavacana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381370