Utsavavacana

Metadata

Bundle No.

RE19992

Type

Manuscrit

Subject

Utsava, Vacana

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004221

Manuscript No.

RE19992g

Title Alternate Script

उत्सववचन

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but worm-eaten

Folios in Text

4

Folio Range of Text

69a - 72b

Lines per Side

5 - 8

Folios in Bundle

74

Width

3 cm

Length

45 cm

Bundle No.

RE19992

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text explains some of the items of the festival in a temple

Manuscript Beginning

śivotsavavidhiṃ vakṣye sarvadoṣanikṛntaya(na)m। sarvadevapriyārthaṃ syāt sarvaprāṇisukhāvaham॥ rājāvijayaprītyarthaṃ putrapautrasamṛddhidaṃ syāt sarvaprāṇisukhāvaham॥ rājāvijayaprītyarthaṃ putrapautrasamṛddhidam। caturaṅgabalaṃ kṛtvā dhanadhānyasamṛddhidam॥ śokarogavināśārthaṃ sukhadaṃ rāṣṭram eva ca। śtrukṣayam avāpnoti sarvaśrīkīrtim eva ca।

Manuscript Ending

pāpakṣayāni doṣa āyurārogya aiśvaryāni vi। vidhānamaṅgaLaṃ phalāni putrapautravṛddhidāni bhavantu। sarvo janā(s)sukhino bhavantu। śivam astu। sarvajagatāṃ vyūhitānitā bhavantu। bhū......ġo (gu)ṇadoṣa prayāntu। śānti(s)arvatra ja sukhino bhavantu hariḥ om। śubham astu। śrī॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

337.7

Key

manuscripts_004221

Reuse

License

Cite as

Utsavavacana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381370