Kāmikāgama (Uttara) - Bāṇaliṅgapratiṣṭhā

Metadata

Bundle No.

RE20024

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004402

Manuscript No.

RE20024b

Title Alternate Script

कामिकागम (उत्तर) - बाणलिङ्गप्रतिष्ठा

Uniform Title

Kāmika

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

10

Folio Range of Text

50b - 59a

Lines per Side

4 - 7

Folios in Bundle

94

Width

2.8 cm

Length

38.8 cm

Bundle No.

RE20024

Miscellaneous Notes

Same as nos. 178.4 and 340.3

Manuscript Beginning

bāṇaliṅgapratiṣṭhān tu vakṣye saṃkṣepataḥ kramāt। bāṇā (ṇo)namā suraḥ proktaḥ sa ca siddhyartham ādarāt॥ prārthayāmāsa pūjārthaṃ liṅgāni vividhāni ca। dattavān liṅgakoṭīnāṃ caturdaśa maheśvara(ḥ)। tāni sampūjya kālānte sthāneṣveteṣu nikṣipet। liṅgādr(ātt)au kālikāga(r)te śrīnāge kanyakāś(r)ame॥

Manuscript Ending

citrādipratimādīnāṃ pūjārthaṃ tattadāgrje। pūjitattvagam ityuktam anyapradhāna kārmadam। agnīnāñ ca yathā pūjā yat kāle śastracoditaḥ। nityotsavādisamyuktam atha tasya kriyā bhavet। anyatra śuddhanṛttañ ca tadvannityotsavādiṣu। tyaktvā prāgvaduddiṣṭam ātmārthe tad viśiṣyate। iti kāmikākhye mahātantre bāṇaliṅgapratiṣṭhāpaṭala(s) caturdaśādhikaśatatamaḥ। śrīdeyvaśikhāmaṇigurave namaḥ।

Bibliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

No. in Descriptive Catalog

364.2

Key

manuscripts_004402

Reuse

License

Cite as

Kāmikāgama (Uttara) - Bāṇaliṅgapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381551