Kāmikāgama (Uttara) - Bāṇaliṅgapratiṣṭhā
Metadata
Bundle No.
RE20024
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004402
Manuscript No.
RE20024b
Title Alternate Script
कामिकागम (उत्तर) - बाणलिङ्गप्रतिष्ठा
Uniform Title
Kāmika
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
10
Folio Range of Text
50b - 59a
Lines per Side
4 - 7
Folios in Bundle
94
Width
2.8 cm
Length
38.8 cm
Bundle No.
RE20024
Other Texts in Bundle
Miscellaneous Notes
Same as nos. 178.4 and 340.3
Manuscript Beginning
bāṇaliṅgapratiṣṭhān tu vakṣye saṃkṣepataḥ kramāt। bāṇā (ṇo)namā suraḥ proktaḥ sa ca siddhyartham ādarāt॥ prārthayāmāsa pūjārthaṃ liṅgāni vividhāni ca। dattavān liṅgakoṭīnāṃ caturdaśa maheśvara(ḥ)। tāni sampūjya kālānte sthāneṣveteṣu nikṣipet। liṅgādr(ātt)au kālikāga(r)te śrīnāge kanyakāś(r)ame॥
Manuscript Ending
citrādipratimādīnāṃ pūjārthaṃ tattadāgrje। pūjitattvagam ityuktam anyapradhāna kārmadam। agnīnāñ ca yathā pūjā yat kāle śastracoditaḥ। nityotsavādisamyuktam atha tasya kriyā bhavet। anyatra śuddhanṛttañ ca tadvannityotsavādiṣu। tyaktvā prāgvaduddiṣṭam ātmārthe tad viśiṣyate। iti kāmikākhye mahātantre bāṇaliṅgapratiṣṭhāpaṭala(s) caturdaśādhikaśatatamaḥ। śrīdeyvaśikhāmaṇigurave namaḥ।
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
364.2
Key
manuscripts_004402
Reuse
License
Cite as
Kāmikāgama (Uttara) - Bāṇaliṅgapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381551
