Saṅkīrṇaviṣaya

Metadata

Bundle No.

RE20024

Type

Manuscrit

Subject

Saṅkīrṇaviṣaya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004403

Manuscript No.

RE20024c

Title Alternate Script

सङ्कीर्णविषय

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

6

Folio Range of Text

60a - 65a

Lines per Side

4 - 7

Folios in Bundle

94

Width

2.8 cm

Length

38.8 cm

Bundle No.

RE20024

Miscellaneous Notes

This text deals with ratnanyāsa, ārdrāvratanirṇaya, ardhanārīśvara, dhvajadaṇḍ and praṇavadevatā

Manuscript Beginning

ādityapadmarāgañ ca somabhāgaikamauktikam। aṅgārakapravāLañ ca budhe marakatas tathā। brahmaspatipuṣyarāgañ ca śukre vajram iti smṛtam। śanīśvarañ ca nīlañ ca rāho gometakaṃ tathā। ketu vaiḍūryam ityuktaṃ navaratnādi(dhi)devatā॥

Manuscript Ending

ācāryo pūjakaś caiva sādhakaś ca sādhakaś cālaṃ kṛtaḥ। vācakaś caiva pañcaite pañcācāryaḥ prakīrtitāḥ॥ pradoṣavacanam। bhojanaṃ śayanaṃ yānam abhyaṅgaṃ haridarśanaṃ japahomañ ca dānañ ca pradoṣe cāṣṭavarjayet॥ dīkṣāyāś ca pratiṣṭhāyāḥ utsavasya ca karmaṇāṃ। panaṃ kārayitvā tu tataḥ karma samācaret॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

364.3

Key

manuscripts_004403

Reuse

License

Cite as

Saṅkīrṇaviṣaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381552