Saṅkīrṇaviṣaya
Metadata
Bundle No.
RE20024
Type
Manuscrit
Subject
Saṅkīrṇaviṣaya
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004403
Manuscript No.
RE20024c
Title Alternate Script
सङ्कीर्णविषय
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
60a - 65a
Lines per Side
4 - 7
Folios in Bundle
94
Width
2.8 cm
Length
38.8 cm
Bundle No.
RE20024
Other Texts in Bundle
Miscellaneous Notes
This text deals with ratnanyāsa, ārdrāvratanirṇaya, ardhanārīśvara, dhvajadaṇḍ and praṇavadevatā
Manuscript Beginning
ādityapadmarāgañ ca somabhāgaikamauktikam। aṅgārakapravāLañ ca budhe marakatas tathā। brahmaspatipuṣyarāgañ ca śukre vajram iti smṛtam। śanīśvarañ ca nīlañ ca rāho gometakaṃ tathā। ketu vaiḍūryam ityuktaṃ navaratnādi(dhi)devatā॥
Manuscript Ending
ācāryo pūjakaś caiva sādhakaś ca sādhakaś cālaṃ kṛtaḥ। vācakaś caiva pañcaite pañcācāryaḥ prakīrtitāḥ॥ pradoṣavacanam। bhojanaṃ śayanaṃ yānam abhyaṅgaṃ haridarśanaṃ japahomañ ca dānañ ca pradoṣe cāṣṭavarjayet॥ dīkṣāyāś ca pratiṣṭhāyāḥ utsavasya ca karmaṇāṃ। panaṃ kārayitvā tu tataḥ karma samācaret॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
364.3
Key
manuscripts_004403
Reuse
License
Cite as
Saṅkīrṇaviṣaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381552
