[Śarabhamālāmantra]
Metadata
Bundle No.
RE20050
Type
Manuscrit
Subject
Mālāmantra
Language
Sanskrit
Creator
m.rtyu~njayan
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004572

Manuscript No.
RE20050b
Title Alternate Script
[शरभमालामन्त्र]
Subject Description
Language
Script
Scribe
Mṛtyuñjayan
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
[17a] - [21b]
Lines per Side
5 - 7
Folios in Bundle
25
Width
2.8 cm
Length
28 cm
Bundle No.
RE20050
Other Texts in Bundle
Previous Owner
campakasundaram
Miscellaneous Notes
This text contains the mālāmantra of śarabha. It is also called jagatkṣobhaṇamālāmantra. A Ms. bearing the same title is available in the TSML. Supplement, vol. 20, no. 261
Manuscript Beginning
asya śrījagatkṣobhaṇamālāmantrasya tat puruṣevara ṛṣ.iḥ śrīśarabheśvaro devatā। khaṃ bījam। phaṭ śaktiḥ। śarabheśvaraprasādasiddhyarthe jape viniyogaḥ। khām ityādi nyāsa[ḥ]। dhyānam। dūrvāsyā[śyā]maṃ mahograṃ sphuṭajaladadharaṃ sūryacandrāgninetraṃ cakraṃ vajraṃ triśūlaṃ śaramusalagadāśaktibhītihantiṃ śaṅkhaṃ kheṭakapālaṃ sadhanuhalaphaṇitroṭadānāni hastai[ḥ?] siṃhāriśāluveśaṃ namata ripujanaprāṇasaṃhāradakṣam।
Manuscript Ending
raṃ raṃ hraṃ prāpaya prāpaya sarvasaṃhārakāraṇāya śāla[lu]vapakṣirājāya caṇḍavātādivegāya preṃ prīyaṃ saṃ kāmaya kāmaya khaṃ khaṃ rūndaya rūndaya kośaya kośaya ārdaya ārdaya rodaya rodaya rodaya bhādaya bhādaya hrāṃ hrīṃ hrūṃ andhaya andhaya bhadra bhadrakālidūrgapakṣi[kṣa]dvayāya।
Catalog Entry Status
Complete
No. in Descriptive Catalog
384.2
Key
manuscripts_004572
Reuse
License
Cite as
[Śarabhamālāmantra],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381721