Ākāśabhairavakalpa - Śarabheśāṣṭakamantra
Metadata
Bundle No.
RE20050
Type
Manuscrit
Subject
Śaiva, Tantra
Language
Sanskrit
Creator
m.rtyu~njayan
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004573

Manuscript No.
RE20050c
Title Alternate Script
आकाशभैरवकल्प - शरभेशाष्टकमन्त्र
Language
Script
Scribe
Mṛtyuñjayan
Type
Manuscript
Material
Condition
Damaged
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
[22a] - [25a]
Lines per Side
5 - 7
Folios in Bundle
25
Width
2.8 cm
Length
28 cm
Bundle No.
RE20050
Other Texts in Bundle
Previous Owner
campakasundaram
Miscellaneous Notes
The mantra of śarabheśa is given in this text
Manuscript Beginning
asya stri[śrī]śarabheśāṣṭakamahāmantrasya kālāgnirudra ṛṣiḥ jagatī chandaḥ śarabheśvaro devatā। khaṃ bījam। svāhā śaktiḥ। śarabheśāṣṭakastotramahāmantrasya jape viniyogaḥ। jvalanakuṭilakeśaṃ sūryacandrāgninetram। niśitakarabha [na]khāgroddhūtahemāridehaṃ śarabhadamune[nī?]ndrair bhāvyamānaṃ sitāṅgaṃ praṇatabhayavināśaṃ bhāvayet pakṣirājam।
Manuscript Ending
etat śarabhakaṃ stotraṃ mantrahomo[me] japen naraḥ। sarva......pnoti śivalokaṃ gacchati। iti śrīākāśabhairavakalpe pratya........umāmaheśvarasaṃvāde śaṃkareṇa viracite śarabheśā....'ntron[mantro?] nāma saptadaśo'dhyāuyaḥ। hariḥ om। campakasundaram postak[am]......ṣvahastalikhitam sampūrṇam। śubham astu [।]
Bibliography
Printed under the title: ākāśabhairavakalpam: pratyakṣasiddhipradaṃ umāmaheśvarasaṃvādarūpam: saṃkṣipta hindīvyākhyopetam mantroddhārasahitaṃ ca /Nānakacandra śramā - New Delhi, śrīkāyāmāyā risarch saṃsthān, 1981, vikrama saṃvat 2038
Catalog Entry Status
Complete
No. in Descriptive Catalog
384.3
Key
manuscripts_004573
Reuse
License
Cite as
Ākāśabhairavakalpa - Śarabheśāṣṭakamantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381722