[Vistāramaṇṭapapūjāvidhi]

Metadata

Bundle No.

RE20083

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004920

Manuscript No.

RE20083a

Title Alternate Script

[विस्तारमण्टपपूजाविधि]

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

31

Folio Range of Text

[1a-31a]

Lines per Side

5

Folios in Bundle

47

Width

2.8 cm

Length

36.5 cm

Bundle No.

RE20083

Other Texts in Bundle

Miscellaneous Notes

Similar to Cat. no. 373.1. A leaf between [31] and [32] contains a defination of agnikārya, etc. and kūrcalakṣaṇa

Manuscript Beginning

maṇṭapapūjākramaṃ vakṣyate। bhūmim āśodhya jānvantāt samīkṛtyopalipya ca। tatra vāstuṃ samabhyarcya maṇṭapaṃ kārayet guruḥ। maṇṭapānāṃ tu sarveṣāṃ bhūmer ūrdhvan dasāṅgulam। pañcarasasaptavasunandadaśarudrabhānukarmaśrasamapaṅktiguṇabhāgaṃ tasya navanandapadatattvapadavedipūrvapadam ekabahir āvṛtanikuṇḍe। yad vā। dvāravasudhāturasabhūtakaragehe। pādaraviṣoḍaśa navo navapadaṃ syāt।

Manuscript Ending

mūlena prarodhya japaṃ vidhāya śivasya varadahaste samarpya tataḥ kumbhasthaliṅgasthayoḥ abhedam anusandhāya śivānujñayā kuṇḍasamīpaṃ gatvā ṛtvija[ā?]nāhūya tat sthāne sthitān navapañcaika kuṇḍaṃ ( )vidhānena guro[ū]padeśakrameṇa homaṃ kuryāt। iti maṇṭapapūjāvidhis samāptaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

414.1

Key

manuscripts_004920

Reuse

License

Cite as

[Vistāramaṇṭapapūjāvidhi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 15th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382069