[Vistāramaṇṭapapūjāvidhi]
Metadata
Bundle No.
RE20083
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004920

Manuscript No.
RE20083a
Title Alternate Script
[विस्तारमण्टपपूजाविधि]
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
31
Folio Range of Text
[1a-31a]
Lines per Side
5
Folios in Bundle
47
Width
2.8 cm
Length
36.5 cm
Bundle No.
RE20083
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 373.1. A leaf between [31] and [32] contains a defination of agnikārya, etc. and kūrcalakṣaṇa
Manuscript Beginning
maṇṭapapūjākramaṃ vakṣyate। bhūmim āśodhya jānvantāt samīkṛtyopalipya ca। tatra vāstuṃ samabhyarcya maṇṭapaṃ kārayet guruḥ। maṇṭapānāṃ tu sarveṣāṃ bhūmer ūrdhvan dasāṅgulam। pañcarasasaptavasunandadaśarudrabhānukarmaśrasamapaṅktiguṇabhāgaṃ tasya navanandapadatattvapadavedipūrvapadam ekabahir āvṛtanikuṇḍe। yad vā। dvāravasudhāturasabhūtakaragehe। pādaraviṣoḍaśa navo navapadaṃ syāt।
Manuscript Ending
mūlena prarodhya japaṃ vidhāya śivasya varadahaste samarpya tataḥ kumbhasthaliṅgasthayoḥ abhedam anusandhāya śivānujñayā kuṇḍasamīpaṃ gatvā ṛtvija[ā?]nāhūya tat sthāne sthitān navapañcaika kuṇḍaṃ ( )vidhānena guro[ū]padeśakrameṇa homaṃ kuryāt। iti maṇṭapapūjāvidhis samāptaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
414.1
Key
manuscripts_004920
Reuse
License
Cite as
[Vistāramaṇṭapapūjāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 15th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382069