Agnikāryavidhi

Metadata

Bundle No.

RE20083

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004921

Manuscript No.

RE20083b

Title Alternate Script

अग्निकार्यविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

16

Folio Range of Text

[31b-46a]

Lines per Side

5

Folios in Bundle

47

Width

2.8 cm

Length

36.5 cm

Bundle No.

RE20083

Miscellaneous Notes

Similar to Cat. no. 366.10 for the beginning

Manuscript Beginning

akāraṃ pādakadhvaṃsaṃ gnikāraṃ mokṣasādhanaṃ। kāryakāraṇasaṃyuktama gnikāryaṃ vidhīyate। vṛddharūpaṃ pratiṣṭhāgni...l̤arū...r̤ūpaṃ ........ṭam। tataḥ śivāgre agnikāryārtham adhyeṣya labdhānujño arghyapātram ādāya pradakṣiṇena gatvā sasambhāraṃ yāgopakaraṇadravyajātaṃ divyadṛṣṭyāvalokya kuṇḍasamīpaṃ gatvā kuṇḍanābhiṃ puraskurvan saumyā[syo?]paviśet।

Manuscript Ending

iti vijñāpya svāhāntamūlena bhagavan pu.......ḥāmādi(?) puṇyaphala[ṃ] gṛhāṇeti varadahaste arghyajalena sahot[d]bhavamudrayā bhūmisṭhajānumūle..........padayet। iti agnikāryavidhis samāptaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

414.2

Key

manuscripts_004921

Reuse

License

Cite as

Agnikāryavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 15th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382070