Cidambararahasya : Aruṇodayādisammiśrapūjāvidhi

Metadata

Bundle No.

RE20086

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004925

Manuscript No.

RE20086b

Title Alternate Script

चिदम्बररहस्य : अरुणोदयादिसम्मिश्रपूजाविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

[3a-5b]

Lines per Side

5 - 9

Folios in Bundle

27

Width

3.5 cm

Length

31 cm

Bundle No.

RE20086

Miscellaneous Notes

The same as Cat. no. 75.8

Manuscript Beginning

svāyambhuve। atha vakṣye viśeṣeṇa a.......vidhikramam। ruruṇḍavikaṭādyāś ca devair yuddhaṃ pravartate। asahyadevas tatrāpi viṣṇum ūśrayet। asahyaviṣṇumūrtiś ca śivamūrtiṃ samāśrayet।

Manuscript Ending

anyatra। pūjāhīne mahādoṣo rājarāṣṭraṃ vinaśyati। mahāmārī pravartante tat grāmaṃ ca vinaśyati। prātaḥ kāle tu yaḥ kuryāt śivapūjāṃ viśeṣataḥ। dvādaśābdena phaladaṃ labhed ekadinena tat। cintye। prabhātapūjā proktā vai nakṣatrayajanaṃ kuru। iti sakalāgamasaṃgrahe cidambararahasyaṃ nama aruṇodayādisammiśrapūjāvidhipaṭalaḥ। śrītanunathāya namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

416.2

Key

manuscripts_004925

Reuse

License

Cite as

Cidambararahasya : Aruṇodayādisammiśrapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382074