Cidambararahasya : Aruṇodayādisammiśrapūjāvidhi
Metadata
Bundle No.
RE20086
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004925

Manuscript No.
RE20086b
Title Alternate Script
चिदम्बररहस्य : अरुणोदयादिसम्मिश्रपूजाविधि
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
[3a-5b]
Lines per Side
5 - 9
Folios in Bundle
27
Width
3.5 cm
Length
31 cm
Bundle No.
RE20086
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 75.8
Manuscript Beginning
svāyambhuve। atha vakṣye viśeṣeṇa a.......vidhikramam। ruruṇḍavikaṭādyāś ca devair yuddhaṃ pravartate। asahyadevas tatrāpi viṣṇum ūśrayet। asahyaviṣṇumūrtiś ca śivamūrtiṃ samāśrayet।
Manuscript Ending
anyatra। pūjāhīne mahādoṣo rājarāṣṭraṃ vinaśyati। mahāmārī pravartante tat grāmaṃ ca vinaśyati। prātaḥ kāle tu yaḥ kuryāt śivapūjāṃ viśeṣataḥ। dvādaśābdena phaladaṃ labhed ekadinena tat। cintye। prabhātapūjā proktā vai nakṣatrayajanaṃ kuru। iti sakalāgamasaṃgrahe cidambararahasyaṃ nama aruṇodayādisammiśrapūjāvidhipaṭalaḥ। śrītanunathāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
416.2
Key
manuscripts_004925
Reuse
License
Cite as
Cidambararahasya : Aruṇodayādisammiśrapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382074