Prāsādaṣaṭślokī
Metadata
Bundle No.
RE20183
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005235

Manuscript No.
RE20183k
Title Alternate Script
प्रासादषट्श्लोकी
Subject Description
Language
Script
Commentary Alternate Script
with commentary
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
12
Folio Range of Text
[29a - 40a]
Lines per Side
9 - 11
Folios in Bundle
73
Width
4.5 cm
Length
40.5 cm
Bundle No.
RE20183
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 179.3
Manuscript Beginning
yathāmati gaṇādhīśakṛpāleśān mayādhunā। śrīmat prāsādaṣaṭślokyā vyākhyānaṃ likhyate laghu। atha kila paramaśivavācakapañcākṣaravījamṛtasya [bīja-bhūtasya?] hauṃkārasya trikāla[lā]pañcakalāṣṭakalānavakala[lā]dvādaśakala[lā] ṣoḍaśakalādibhedena śivāgameṣu bahudhā varṇitattvāt
Manuscript Ending
punaḥ aparaś śaktimūrdhastho vyāpinyān tu dvitīyakam। tṛtīyas samasāsthāne kālyaṃ viṣuvam ucyate। unmanā parato devi tatrātmānan niyojayet। tasmin yukas tadā hyātmā tanmayas tu prajāyate। viṣuvaṃ vidhivat jñātvā ko na mucyte bandhanāt iti। iti prāsādaṣaṭślokyā vyākhyānaṃ likhitaṃ mayā। saṃyag ālocya vibudhaḥ ko na mucyeta bandhanāt। kalpakavināyakamauktikaguhabālāmbāsamuditācikitsakaśivāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
452.11
Key
manuscripts_005235
Reuse
License
Cite as
Prāsādaṣaṭślokī,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383454
Commentary